SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra राम चरित्र १८१ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir तन्मुनिदानं दृष्ट्वा कंबुद्दीपाधीशौ हौ सुरौ रत्नजटी विद्याधरव एते त्रयः श्रीरामचंद्राय प्रीताः संतः सार्धं रथं ददुः तन्मुनिदानभूमौ गंधांबुवृष्टिगंधेन गृधनामा कुष्टः पक्षी पादपाहुत्तीर्य समाययौ . स पक्षी मुनिदर्शनात्संजातजातिस्मरणो मूर्बया भूमौ पपात. सीता च तं गृध्रपक्षिणं शीतलांनोनिः सिषेच, लब्धसंज्ञः स गृध्रपदी समुहाय साधुपादेष्वपतत् साधोः संस्पर्शोषधीलध्या स पक्षी तत्क्षणान्नीरोगोऽनवत. किंविशिष्टः स पक्षी जातो यथा-पदौ हैमावजायेतां । चंचुर्विधुमविज्रमः । पद्मरागमनौ पादौ । नानारत्नपनं वपुः ।। १ ।। रत्नांकुरश्रेणिनिना । जटा शिरसि चा नवत् ॥ जटायुर्नाम तस्या - ततः प्रभृति पक्षिणः ॥ २ ॥ तं पक्षिश्रेष्टं वीक्ष्य रामस्तौ महर्षो पृवत्, जो साधू एष गृध्रपक्षी मांसाशी युवयोः पादौ पतित्वा शांतः कस्माज्जातः ? इतः स प रामपि स्वगरोचे हे जगवन्नहं पूर्वमत्यंत विरूपकुष्टानितों त्वा सांप्रतं हेमरत्नोत्करद्युतिः कथं जातः ? तदा स गुप्तर्षिरण्याचख्यौ जो राम ! जो पदिराट् च श्रूयतां ? कुंनकारकटकं नाम नगरं, तत्र दंड किनामा राजानृत् तदा श्रावस्त्यां नगर्यो राजा जितशत्रुरजायत, तत्पत्नी धारिणी राशी, तयोः पुत्रः स्कंदकनामा कुमारो मारसन्निनोऽस्ति, पुत्री च पुरंदरयशानाम्न्यस्ति सा च पुरंदरय For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy