SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-शा कुंभकारकटकस्वामिना दमकिराझा परिणीतास्ति. चरित्रं | अन्यदा स दंगकी राजा स्वकीयं पालकानिधं विप्रं दृतं केनाप्यर्थन जितशत्रुनृपांतिके प्राहि णोत. तस्मिन समये राजसनास्थितो जितशत्रुनृपः स्वपुत्रेण स्कंदककुमारेण सहाईधर्मगोष्टीपरो १७१ यावदनवत्तावता पालकः कुधीरनव्यो जैन धर्म दृषयितुं प्रारेभे. स दुराशयः पालकः स्कंदककुमा रेण राजपुत्रेण सत्यसंवादपूर्वकं युक्त्या निरुत्तरीचक्रे. तदा सभ्यलोकैस्तिरस्कृतो निंदितो गर्हितश्च राझा जितशत्रुणा च विसृष्टः पालकः स्कंदकोपरि देषमुहहन स्वस्थानं गतः. यद्यपि सत्योक्तितो देषो भवत्येव तथापि हितेच्जुना सत्योक्तिर्न मोक्तव्या, यतः-रूसन वा परो मा वा । सवसं वा परियत्तन ॥ जासियवा हिया नासा । सपकगुणकारिया ॥ १॥ वामात्रसाराः परमार्यवाह्या । न दुर्लनाश्चित्रकरा मनुष्याः ॥ ते दुर्खना ये जगतो हिताय । धर्मे स्थिता धर्ममुदाहरति ॥॥ त. थैव स्कंदककुमारो धर्म स्थितो धर्म साधुसमीपे श्रुत्वा विरक्तश्चान्यदा पंचशतराजपुत्रैः परिवृतो मु. निसुव्रतस्वामिपादांते व्रतमाददे, क्रमेण पवितसिघांतः स्वामिनाचार्यपदे स्थापितः स स्कंदकाचा । यो मुनिसुव्रतजिनं पप्रज, हे स्वामिन्नहं तवाझया कुंनकारनगरे यामि, स्वामिनोक्तं तन्नगरे तब For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy