SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १७० राम-1 सहिता लघुकरैः खंडिता सुवर्णवर्णमंमिता बहजलेन पाचिता मितामिसंस्कृता शरीरपुष्टिकारिणीदः । चरित्र र्शनमनोहारिणी च. अथ घृतं सद्यस्कं तापितं प्रीत्या नामितं मांजिष्टवर्ण अमेयसौरत्यनासापुटपे यं सादादमृतमिव तद्घृतं. तेमनानि च बहुतैलघृततलितानि, वटकवटिकापर्पटपर्पटिकादीनि मरि. चछमत्कारात्यंतसुकुमारतिक्तकटुकषायाम्लमधुराणि जीरकादिभिः संस्कृतानि च सङितानि. दुई सहावसुई। सकरकलियं पयोगपित्तहरं ॥ घटघटघटुकं पीछं। तं दुई अमियसारिखं ॥१॥ श्यादिनोज्यं सीतया यावत्सङितं तावता भोजनवेलायां त्रिगुप्तसुगुप्तनामानौ दो चारणी मुनी तव ननसा समुपेयतुः, तौ च हिमासोपोषितौ पारणार्थ सोतागृहे समागतो, तौ च दृष्ट्वा हर्षिता सी. ता, यथा-यानंदाश्रूणि रोमांचो । बहुमानं प्रियं वचः ।। किंचानुमोदना पात्र-दानवृषणपंचकं ॥१॥ अनादरो विलंवश्च । वैमुख्यं विप्रियं वचः ॥ पश्चात्तापश्च पंचापि । दानदूषणपंचकं ॥शा एवं दानजूषणषितं दृषणवर्जितं च दानं सीता मुनिन्यां ददौ. रामलदमणावपि जत्या तो मुनी वंदित्वा स्तुत्वा च दाननुषण ऋषितं दानं ददतुः. यया-यथोचितैरन्नपानः । सीता तो प्रत्यलान | यत् ।। तदा दे वैर्विदधिरे । रत्नगंधांबुवृष्टयः ॥ १ ॥ For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy