SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १७५ राम मायातो. तदा स लेबः पूर्वनववरात्ती साधू निरोदय हेतुं दधावे, परं म्लबाधिपेन स वारितः. स चरित्रं म्लेबाधिपश्च पूर्वनवे खगोऽनृत. नदितमूदितजीवान्यां च स व्याधान्मोचितः. तेन पूर्व नवस्नेहेन म्लेबाधिपेन तो मोचितो. तो साधू च क्रमेण विदरंतौ संमेते समेत्य चैत्यानि ववंदाते, यतःसयं पमज्जणे पुण । सहस्सं च विलेवणे ।। सयसाहस्सिया माला । अणंतं गीयवाए ॥१॥ किंबहुना ? नेत्रानंदकरी जवोदधितरी श्रेयस्तरोमंजरी। हर्षोत्कर्षशुभप्रवाहलहरी व्यापल्लताधूमरी ॥ श्रीमममहानरेंडनगरी रागविषां जित्वरी। पूजा श्रीजिनपुंगवस्य विहिता क्षेमंकरी देहिनां ॥ ॥१॥ पुष्पात्पुण्यफलं जलाहिमलता सद्धधूपादिप-ध्वंसोऽझानतमःप्रजावहननं दीपाद घृतात् स्निग्धता ॥ नई चादतपात्रतः सुरचिता वासात्फलापता । ह्येवं पूजनमष्टधा जिनपतेरौचित्यलभ्यं फलं ॥२॥ एवं चैत्यानि वंदित्वा कतिचिहर्षाणि च पृथिव्यां विहृत्यांतसमये सम्मेतशैलपर्वतेऽनशनं विधाय मृत्वा महाशुक्रे तो सुंदरसुकेशनामानौ महर्डिको सुरौ जातो. अय स वसुवृति जीवो म्लेबो नवं ब्रांत्वा कथंचन मानुषं जन्मावाप्य तस्मिन नवे तापसोऽभूत्. स तापसो मृत्वा ज्योतिष्के देवो जातः, यतः वो जोवा थंचा सुंदरस For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy