SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir न राम-| मधु सुखेन गृह्यते, यावयोः संगोगरंगश्च सुखेन स्यात. तदा तेन पापिना वसुतिविप्रेण तदपि प्रतिपन्नंधिक्कामचेष्टितं, काममोहितो हि जनः पुण्यं पापं च न विचारयति. यतः-अनुचितक रिंभः । स्वजनविरोधो बलीयसा स्पर्धा ।। प्रमदाजनविश्वासो । मृत्युहाराणि चत्वारि ॥ १ ॥ श्र १७४ हो! पापिपुरुषाणां पापसंख्या नास्ति, यदि मेघस्य धारासंख्या भवेत् , दिवि तारासंख्या भवेत, नृतले रेणुसंख्या भवेत् . समुझे मत्स्यसंख्या वेत, मेरुगिरौ वर्णसंख्या, मातुः स्नेहसंख्या, सर्वइस्य गुणसंख्या. उर्जनस्य दोषसंख्या, प्राकाशस्य प्रदेशसंख्या, सत्पात्रदानस्य च पुण्यसंख्या न वेत्तथापि दुराचारिणो जनस्य पापसंख्या न भवेत्. तया पापिन्या च पुत्रमारणं प्रोक्तं. तेन उष्टे न वसुभृतिमित्रेणापि च प्रतिपन्नं. परं तयोस्तदवो वसुऋतिपत्न्या श्रुतं, तया चेावशेनोदितमु दितयोराख्यातं. नदितेन रुषा सद्यो । वसुतिनिपातितः ।। मृत्वैषोऽनलपल्ख्यां च । म्लेबः समुदपद्यत ।।१।। नदितमुदितौ च वैराग्यात्साधूपांते धर्म श्रुत्वा प्रव्रज्यामाददाते. ततस्तावुदिनमुदितौ साधू संमेते | चैत्यानि वंदितुं चलितो, क्रमेण विहरतौ च तो व्रातृसाधू तां वसुभूतिजीवम्बाधिष्टितां पल्ली स For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy