SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामचरित्रं १७६ तावस जा जोशसिया । चरपरिवाय बनलोगो जा ॥ जा सहस्सारो पंचिंदि-तिरिय जा अच्चुन सहा ॥ १ ॥ स च तत्र धूमकेतुनामा मिथ्यादृष्टिर्दुराशयो जातः. नदितमुदितजीवी तु महाशुक्राच्च्युत्वात्रैव जरतेऽरिष्टपुरे नगरे प्रियंवदमहीपतेः पद्मावत्याः पट्टराझ्याः कुदौ रत्नस्यचि. त्ररथनामानौ पुत्राव तां. धूमकेतुरपि देवनवाच्च्युत्वा तस्यैव राज्ञः कनकाजानाम्न्या देव्या अनु घरनामा पुत्रो जातः, स च रत्नरथचित्ररथयोरुपरि समत्सरोऽन्त, तो हो जातरावपि तस्योपरि मा. सर्य विनरांचक्रतुः. स्वायुःपर्यते प्रियंवदो राट् रत्नरथे राज्यं न्यस्य, दयोश्चान्ययोः पुत्रयोः पुनर्यो वराज्यं न्यस्यानशनं कृत्वा षटदिनानि यावच्चानशनं प्रपास्य मृत्वा सुधर्मे सुरोजवत. श्रय कश्चिद्राजा स्वपुत्री श्रीप्रजामनुकरे याच्यमानेऽपि रत्नरथस्य ददौ, ततोऽनुघरः क्रुछो राज्यं मुक्त्वान्यत्र गतः, रत्नरयस्य चोमिबुंटयत, ततो रत्नरथेन सबले पातयित्वा जग्रहे, बहुधा विमंब्य च मुमुचे. एवं विचितोऽसौ दुःखेन तापसोऽनुत्, स्त्रीसंगाच ब्रटशीलो निजं तपो मोघीचक्रे. ततो मृत्वा स मनुष्येषूत्पन्नः, तत्रापि तापसीच्याझानतपश्चकार. एवं बहून् नवान् भ्रांत्वा पुनस्तापसो नृत्वा मृत्वा ज्योतिष्कदेवेऽनलप्रचनामा देवो जातः, सोऽयं देवोऽस्ति. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy