________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- जर योधयिष्यति. अथ राम नचे नो महीधर ! त्वमत्र तिष्ट ? बलसंयुतैस्तव सुतैः सहाहमेव या | स्यामि, गत्वा च यथोचितं करिष्यामि, महीधरेणोक्तमेवमेव भवत.
श्युनवा महीधरेण निजपुत्रबलपरिकरपरिवृतौ रामलदमणी सीतासहितौ प्रेषितो. तावपि नं. १६० दावर्तपुरं यातो, तदा तन्नगरोपांते क्षेत्रदेवता राममनाषत तव किमनीष्टं करोमि? रामेणोचे जो
देव ! तत्कुरु येन मम सर्वेऽपि सैनिकाः स्त्रीरूपाकारधारिणो नवंति, अहमपि स्त्रीरूपो भवामि. य था लोके वार्ता नवति यदतिवीर्यः स्त्रीहर्जितः. एवम तिवीर्यस्यायशःकृते तेन स्वसैन्यस्य स्त्रीरूपं कारापितं. इतश्च रामेणातिवीर्यापरि दुतः प्रेषितः, दृतेनोक्तं जो अतिवीर्य! तव साहाय्यकृते महीधरेण स्वसैन्यं प्रेषितमस्ति, अतिवीर्यः स्त्रीसैन्यमागतं श्रुत्वा महीधरोपरि कुपितो बाढस्वरेणैवं व. क्ति, नूनं मुमूर्षरयं महीधरो येन स्त्रीसैन्यं प्रेषितं. अथ नो नो सेवकाः! इदमयशस्करं सन्यं पुतं निर्वास्यतां? एकोऽप्यहं जरतं जेष्यामि, एभिः सहायैः किं स्यात् ? किंच जो सामंताः? नूनं म. हीधरेण मम हास्यकृते स्त्रीसैन्यं प्रेषितं. एवं प्रोच्यमानेऽतिवीर्य तत्दणादेव तत्स्त्रोसैन्यं हारमाग तं, तदातिवीर्यणोक्तं, जो सामंता एताः स्त्रियो गले धृत्वा निर्वास्यतां? ततः सामंताः सपदातयः
For Private And Personal Use Only