SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १६५ राम- समुदाय स्त्रीसैन्यमुपद्रोतुं यावद्याति तावता रामेणेनस्तंमुन्मूख्य तेन स्तंभन हत्वा सामंता मौ बसि पातिताः, तेन सामंतनंगेनातिवीर्यो भृशं कुपितो दारुणं खामाकृष्य रणाय स्वयमुत्तस्थौ. अथ लक्ष्मणस्तत्वमाविद्य तं च केशेष्वाकृष्य वस्त्रेण बध्वा रामसमीपमनयत्. अथ सीतासहितेन रामेण करुणापरेण मोचितोऽतिवीर्यः सीतारामलक्ष्मणानां पादयोर्निपत्य जस्तसेवां च प्रत्यपद्यत. त. तः क्षेत्रदेवतया सर्वेषां सैनिकानां स्त्रीवेषः संजहे. ततोऽतिवीर्येण महत्सन्मानं विधाय रामलक्ष्मणौ संतोषितो. अथ सोऽतिवीर्यो मानवंसेन दध्यावहमथान्यं नृपं कथं सेविष्ये? इत्यहंकारपरोऽसौ दीदा. र्थी रामेण निषिछोऽपि विजयाख्ये निजपुत्रे राज्यं न्यस्य प्राबजत. ततोऽसौ विजयाख्यो राजा र. विमालानियां निजांजगिनी लक्ष्मणाय ददौ. ततः ससैन्यो रामो विजयपुरपत्तनं ययौ, विजयराजा च जरतं सेवितुमयोध्यां गतः. जरतोऽपि विछाततदुदंतो नतवत्सलो विजयरथं बहुमेने. विज यनृपोऽपि निजनगिनीं विजयसुंदरी जस्ताय ददौ. इतोऽतिवीर्यो मुनिर्विहरंस्तत्राययौ, नरतस्तं साधुं वंदित्वा दमयामास. तद्देशनां श्रुत्वा हर्षितो जस्तो विजयनृपं व्यसर्जयत्, सोविनिजे नंदा. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy