SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम ॥१॥ इति स्तुत्वा पुनः स कथयति यूयं मत्सुतापुण्यैः प्रेर्यमाणा श्हागताः, मयेयं वनमाला पुः । नसत्री पूर्व लक्ष्मणाय कल्पितात्, अतो हे रामचंद्र सांप्रतं मयां तव सादिकं तस्मै दत्तति कययि. त्वा स जानकीरामलदमणान्निजसद्मनि निनाय, नत्या च नोजयामास. श्तश्च तेषु तत्र तिष्टत्सु अतिवीर्यसददूतो महीधरंप्रत्यूचे, जो महीधर! नंदावर्तपुराधीशोऽतिवीर्यो राजा जरतेन सह विग्रहे जाते साहाय्याय त्वामाह्वयति, तस्यान्येऽपि बले यांसो जोड न्येयुः, अतस्त्वमपि महाबलत्वादतिवीर्येणाहूयसे. अय सदमणो महीधरमपृबत्, जो महीधर! केन हेतुनातिवीर्यस्य राझो भरतेन सह विरोधः? महीधरेणोक्तमतिवीर्यो राडतिवीर्यत्वाद्भरताद्भक्तिमिति, भरतोऽप्यस्याशां न मन्यते. एतदेव विग्रढकारणं. ततः स दृतं पृचति नो दूत! अतिवी. र्यस्य संगरे नरतः किं समर्यो जविष्यति? दूतोऽप्यूचे, अतिवीर्यो महाराजा, चरतोऽपि तथैव च, अतोऽनयोः संगरे जयलक्ष्मीःलायते, न ज्ञायते कस्य जयोऽथवा कस्य पराजयो नविष्यतीति कथयित्वा स्थिते दूते महीधरेण राझोचे नो दूत! त्वं गब? अहं सपरिकरस्त्वरितमेव समेष्या| मीत्युक्त्वा प्रेषितो दृतः. अथ राजा महीधरश्चिंतयति, धिगहोऽतिवीर्यस्याल्पमेधित्वं ! यदस्मानाय ! For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy