SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम इति सिंहोदरवजूकर्णकथानकं ।। . तत्र निर्जले देशे रामलक्ष्मणौ सीतासहितौ कस्यचित्तरोस्तले विश्रांतो, तदा विपासाकुला चरित्रं सीता जलं मार्गयतिस्म. तदा रामाइया सौमित्रिर्जलमानेतुमगात. इतस्ततो वने व्रमन् स एक १५५ सरोवरं दृष्ट्वा हृष्टः, यतः-निंबचंपकवटोबरपाटलै-लिंबुजंबू मुचकुंदपिष्पलैः ॥ दाडिमीकदलीचंद नांबुजैः । शाखिनिश्च कलितं महासरः ॥ १।। गंजीरं सरसं स्वळ । सद्वृत्तं सत्वशोभितं ॥ दृष्टं सरोवरं तेन । तत्रैकं साधुचित्तवत् ॥ ५॥ दृष्टं सरोवरं रम्य-मनेकांगोजमंडितं ।। दूरादानंदज नकं । वयस्यमिव वचनं ॥ ३ ॥ तत्सरो दृष्ट्वा हर्षितो लदमणो यावत्सरोवरमध्ये याति तावता कूबरपुराधीशः कल्याणमालानिधो राजा लक्ष्मणेन दृष्टः, तेनापिलदमणो दृष्टः. अथ लक्ष्मणं दृष्ट्या स्त्रीवत्स कामचेष्टां कर्तुं लमः, यथा-द्वाविंशती रामाणां विकारेंगितानि, यथोच्चैर्निष्टीवनं, सानुरागनिरीक्षणं, श्रवणसंयमनं, बालस्यमोटनं, मुद्रिकाकर्षणं, गुप्तांगदर्शनं, प्रजल्पने हसनं, स्तनपी. मनं, भूषणोत्पाटनं, नूपुरोत्कर्षणं, कर्णकंम्यनं, केशप्रसारणं, चरणसंयमन, नखविलेखनं. परिधान | संयमन, निःश्वासोत्वसनं, मुहुर्तृगणं, बालालिंगनं, बालमुखचुंबनं, प्रियाश्लेषणं, अतिक्रांतप्रेषणं. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy