SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- द्यत. वज्रकर्णोऽपि रामचंद्रस्य शासनात्तवागात, विनयेन रामपुरो नृत्वा कृतांजलिरित्युवाच च - चरित्रं स्वामिनी वृषस्वामि – वंशजौ रामशार्ङ्गिणौ । युवां दृष्टौ मया दिष्ट्या । किंतु ज्ञातौ चिरादिद || १ || जरतार्धस्य सर्वस्य । युवां नाथो महाउजौ ॥ मन्ये च राजानो । युवयोरेव किंकराः १५४ ॥ २ ॥ ततोऽसौ रामचं प्रत्युवाच, हे प्रनो यय त्वमेनं मत्स्वामिनं सिंहोदरं मुंच ? ततो रामचं डेोजयोः संघानं विधाय मित्रत्वं कारितं वज्रकर्णोऽपि निजां प्रतिज्ञां जगी विनाहतं विना साधुं । नमस्यो नापरो मया ॥ इति स्वानिग्रहोऽग्राहि । महर्षेः प्रीतिवर्धना त् || १ || सिंहोदरोऽपि परया । प्रीत्या राघवसादिकं । राज्यार्ध वज्रकर्णाय । सोदर व दत्तवान् ॥ २ ॥ श्रीधराकुंडले ते च । याचित्वावंतिपार्थिवात् ॥ प्रदत्त विद्युदंगाय । दशांगपुरपार्थिवः || ॥ ३ ॥ ततो वज्रकर्णो राट् प्रीतयेऽष्टौ च कन्यका लक्ष्मणाय ददौ सिंहोदरोऽपि ससामंतो लक्ष्मगाय कन्याशतत्रयमदात् समये परिणेष्यामि भवतः सुताः, इदानीं तु वयं मलयाचले स्थास्याम इत्युक्त्वा रामलक्ष्मणाभ्यां विसृष्टौ सिंदोदरवज्रकर्णौ निजं निजं पुरं ययतुः रामलक्ष्मणौ तु सीतान्वितौ तां निशां तत्र स्थित्वा प्रगे चलितौ गतौ च क्रमेण निर्जलं कमपि देशं प्रापतुः ॥ For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy