SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चरित्रं राम-| पश्चात्कामस्मरणं च. स्निग्धं दृष्टिपथं विजुषितवपुः कर्णस्य कंम्यनं । केशानां च मुहर्मुहर्विवरणं बालस्य चालिंगनं ।। नार्दर्शनमग्रतश्च गमनं वार्ता सखीनिः सह । कुर्युः प्रीतिवशास्त्रियोऽपि सततं दृष्ट्वा नरं वांछितं ।। १ ।। स्त्री कांतं वीक्ष्य नानिं प्रकटयति मुहुः क्षेपयंती कटादान् । दोर्मुलं १५६ दर्शयंती रचयति कुसुमापीममुदिप्य पाणिं । निःश्वासस्वेदज़ुभाः श्रयति कुचतट खंसिवस्त्रं विधत्ते । सोत्कंठं वक्ति नीवी श्लययति च दशत्योष्टमंगं जिनत्ति ॥ ॥ इत्यादिविकारान दर्शयन् कल्याणमालो राजा लक्ष्मणप्रति जोजनाय निमंत्रयति. लक्मणो रा झो मान्मथं विकारं दृष्ट्वा पुनर्देहलदाणानि च निरीक्ष्य दध्यावेषा पुंवेषाकारधारिणी नारी दृश्य ते. इति ध्यात्वा खदमणोऽवोचत्, मत्पनुः सजाय तो दूरदेशेऽस्ति, तेन विनाहं न लुंजे. कल्याणमालराझा स्वप्रधानपुरुषा रामं सप्रियमाहातुं प्रेषिताः, तेऽपि गत्वा प्रियवाक्यैः श्रीरामचंक. ब्याणमालराझः समीपे यानिन्यिरे. कल्याणमालोऽपि रामचंई मीतां च नत्वा तयोः कृते पटकुटी तत्कालं काराग्य सपरिबदः सेवां चक्रे, तत्र कृतस्नानन्नोजनं श्रीरामलक्ष्मणं चोपविष्टं दृष्ट्वा कल्याणमालो राजा सहैकमंत्रिणा स्त्रीवेषभृद्वृत्वा रामचंङ प्रणनाम, राम नवाच हे न! पुरुषीनय स्त्री For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy