SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १३४ राम-| राज्यं न्यस्य नवोहिमस्तस्य सत्यभूतिमुनेः पार्श्वे प्रववाज. ततस्ते सर्वेऽपि मुनिव्यं वंदित्वा स्वस्वः। चरित्रं पुरीषु समागताः. । इतश्च दशरथो राजा तं सत्यति मुनि नत्वात्मपूर्वनवमपृचत, मुनिरपि दशरथराजस्य पूर्व जवानाद-नागपुरे पुरे जावनो नाम वणिक, तस्य पत्नी दीपिका, तयोः पुत्र्युपास्तिनाम्न्य नृत्, परं सा साधुप्रत्यनीका साधूहेगकारिणीच, तेन पापेन सा तिर्यग्योनिषु वनाम. एवं नवं ब्रांत्वा चंद्रपुरे नगरे धन्यस्य वणिजः सुंदर्याः पत्न्या वरुणाख्यः पुत्रोऽनृत, स च धर्मवान साधुक्तो दा. नी विवेकवांश्च काले मृत्वा धातकीखंडे उत्तरकुरुषु युगलत्वेनोत्पन्नः. ततो मृत्वा स देवो जातः, देवलोकाच्च्युतः पुष्कलावतीविजये पुष्कलायां नगर्या नंदिघोषस्य राज्ञः पृथ्वीदेव्या नंदिवर्धनो नाम पुत्रो जातः. नंदिघोषराजा च तं नंदिवर्धनं पुत्रं राज्ये न्यस्य यशोधरमुनेः पार्श्व दीदां ला. त्वा अवेयके ययौ, स नंदिवर्धनो राजा राज्यं पालयन यशोधरमुनेः पार्श्व श्रावकत्वं लात्वा चिरकालं च पालयित्वा मृत्वा च ब्रह्मदेवलोके गतः, ततः परिच्युतः प्रत्यखिदेहे वैताढये नत्तरश्रेण्यां शशिपुरे रत्नमाखिविद्याधरनरेशितुर्विद्युल्लतापट्टराझ्याः कुदो पुत्रत्वेनोत्पन्नः, सूर्यविजय इति तस्य For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy