SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम| धरः सीतानिखापसंतप्तनामंमलसहितो रथावर्ताचलेऽईतं वदित्वा विनिवृत्तस्तत्रायातो नन्नःस्थितस्तं मुनिं समवसृतं वीदांचके. । ततोंवरात्तीर्य साधु च वंदित्वा निषसाद, साधुरवि पापविनाशिनी देशनां चक्रे, देशनांते चंऽगतिविद्याधरेण सीताया भामंडलस्य प्रेमकारणं पृष्टे सति मुनिरपि चंद्रगतिपुष्पवत्यो मंडलसीतयोश्च पूर्वनवसंबंधं समाचख्यौ, चामंडलकुमारोऽपि निजयुग्मजाततां श्रुत्वा संजातजातिस्मरणो मूर्जया पृथिव्यां न्यपतत्, शीतोपचारर्खब्धसंझो भामंडलः सीतां नमश्चके. सीता महासत्यपि जात. मात्रमपहृतं निजसहोदरं जामंडलं ज्ञात्वा तस्मै आशिर्ष ददौ, ततः संजातसौहृदो विनयवान् भा. मंडलो ललाटस्पृष्ट नृतलो रामचंडं नमश्चकार. चंद्रगतिविद्याधरोपि मिथिलायां गत्वा जनक विदेहया देव्या समं विमाने समारोप्य साधुसमीपे समानैषीत्.. सप्रियो जनको विमानादवतीर्य साधु च नत्वोपाविशत्, गुरुणापि तथैव पूर्वनवादिकं शंसितं, पितरौ च स्वपुत्रं जामंडलं ज्ञात्वा हर्षितौ बनवतुः, तदैव विदेहायाः स्तन्यमदरत्, पुत्रप्रेम्णा च सा तमालिलिंग, जनकोऽपि तं खोत्संगे | निवेश्य मूर्ध्नि चुचुंबाचवारिनिश्च सिक्तवान. चंऽगतिविद्याधरस्तत्स्वरूपं दृष्ट्वा वैराग्यादाममलतनये For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy