SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम नाम पितृभ्यां दत्तं धन्यदा स रत्नमालिराम् दृतं विद्याधरनरेश्वरं वज्रनयनं विजेतुं सिंहपुरं नगरं चरित्रं ययौ तत्र गत्वा वज्रनयनं च संग्रामे जित्वा सिंहपुरं नगरं सबालवृद्धं रत्नमाली ज्वालयितुमारेने. तदोपमन्युनाम्ना पूर्वजवपुरोहितदेवेन सदखारदेवलोकादागते नैवं विज्ञप्य स पापान्निवर्तितः, यथा १३५ | जो रत्नमालिराट् त्वमतिलोमादुत्कटं पापं मा कृथाः, त्वं पूर्वजन्मनि जुरिनंदननामा राजानः, तत्र चत्वया मांसनिवृत्तिः कृता, उपमन्युपुरोहितेन गृहीतो मांसचोजन नियमो नमः, त्वं पुनर्मासास्वादलुब्धोऽभूः. कस्मिन् दिने स उपमन्युपुरोहितः स्कंदनाम्ना सेवकेन मारितः, स उपमन्युश्च मृत्वा हस्ती जातः, स दस्ती नरिनंदननृपेण गृहीतः परं स रणे मृतः, मृत्वा च नृरिनंदनराज्ञो गांधारायां पन्यामरिसूदननामा पुत्रो जातः, स च जातिस्मृत्या प्रव्रज्य संयमं च प्रपाब्य मृत्वा सहस्रारे देवी जातः सोऽहं च देवोऽस्मि रिनंदनराजा च ततो मृत्वा वनेऽजगरो जातः, सोऽजगरो दा वानलेन मृत्वा द्वितीयं नरकं गतः, एवं त्वं नरकगतोऽपि मया प्रतिबोधितः, ततो नरकानुष्धृत्य त्वं रत्नमाली राजा जातः, एवं त्वं मांसप्रत्याख्यानजंगान्नर के गतः, यतो राजन्ननंतदुःखोत्पादकं नगर For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy