SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रामन या तवापमानं विदधे ? त्वं मरणसाहसं मा कुरु ? तदा राइयुवाच हे राजंस्त्वया सर्वासां राझीनां चरित्रं स्नात्रजलं प्रेषितं, मदर्थ च न प्रेषितं, अतः किं मे जीवितेन? एवं प्रोच्यमाने स एव कंचुकी स्नात्रजलयुतस्तत्र समागतः, तन्नीरं च वंदित्वा राज्ञा पृष्टं नो कंचुकिंस्त्वं विलंबेन किमागतः ? ते. १३१ नोक्तं हे स्वामिन् ! घिरा वार्धकं, सर्वकार्यादम वार्धकं मेऽपराध्यति. तत् श्रुत्वा तं कंचुकिनं मुमूर्षु, पदे पदे स्खलंतं मुखात्पतल्लालाजालं, गलितदशनं, सर्वागश्वेतरोमाणं, शुष्कमांसं, शुष्कलोहितं, कंपमानांगं च दृष्ट्वा राजा दशरथश्चितयति, अहो! जरा पुरुषं बाढं विमंचयति, यतःगात्रं संकुचितं गतिर्विगलिता दंताश्च नाशं गता । दृष्टिाम्यति रूपमेव हसते वस्त्रं चलालाय. ते ॥ वाक्यं नैव करोति बांधवजनः पत्नी न शुश्रूषते । धिक्कष्टं जरयाजितपुरुषं पुत्रोऽप्यवझायते ॥१॥ इत्यादि चिंतयन् वैराग्यवान् विषयपराङ्मुखश्च नृपः कमपि समयमानैषीत्. ज्ञश्च तस्यां नगर्यामयोध्यायामन्येाः सत्यतिनामा चतुर्सानी महामुनिः साधुसंघपरिवृतः समवासरत्. नद्यानपालेन गुर्वागमनवर्धापनेन प्रमोदितो राजा दशरथ नद्यानपालकाय दानं दत्वा पुत्रादिपरिवारपरिवृतो गुरुसमीपं गत्वा गुरून वंदित्वा च देशनां श्रोतुं पुरतो निषसाद. तदानीमेव चंद्रगतिविद्या For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy