SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७६ धन्वन्तरीयनिघण्टुः राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:द्रौणेयम् ( लवणविशेषः ) ॥५॥ द्रौणेयं वार्षेयं द्रोणीजं वारिजं च वाधिभवम् । द्रोणीलवणं द्रौणं त्रिकूटलवणं च वसुसंज्ञम् ।। ४९ ॥ गुणाः - द्रौणेयं लवणं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीषच्च शूलघ्नं चाल्पपित्तलम् ॥ ५० ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःऔषरकम् (लवणविशेषः )॥ ६ ॥ औषरकं सार्वगुणं सार्वरसं सर्वलवणमूखरजम् । साम्भारं बहुलवणं मेलक लवणं च मिश्रकं नवधा ।। ५१ ।। गुणाः -- औपरं तु कटु क्षारं तिक्तं वातकफापहम् । विदाहि पित्तकृद्राहि मूत्रसंशोषकारि च ॥ ५२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: - Acharya Shri Kailassagarsuri Gyanmandir लवणारम् ( लवणविशेषः ) ॥ ७ ॥ लवणारं लवणोत्थं लवणासुरजं च लवणभेदश्च । जलजं लवणक्षारं लवणं च क्षारलवणं च ॥ ५२ ॥ गुणाः -- लोणारक्षारमत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् । क्षारं लवणमीपच वातगुल्मादिदोषनुत् ॥ ५४ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: [ शतपुष्पादिको वज्रकम् । ( लवणविशेषः ) ॥ ८ ॥ वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् । सारं चन्दनसारं च धूमोत्थं धूमजं गजा ।। ५५ ।। गुणाः—वज्रकं क्षारमत्युष्णं तीक्ष्णं क्षारं च रोचनम् । गुल्मोदरातिविष्टम्भशूलप्रशमनं सरम् ।। ५६ ।। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः १८. धूमभङ्गजा । २ झ, रेचनम् । सर्वक्षारः । ( लवणविशेषः ) ।। ९ ।। सर्वक्षारो बहुक्षारः समूहक्षारकस्तथा । स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥ ५७ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy