________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६
धन्वन्तरीयनिघण्टुः
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:द्रौणेयम् ( लवणविशेषः ) ॥५॥
द्रौणेयं वार्षेयं द्रोणीजं वारिजं च वाधिभवम् । द्रोणीलवणं द्रौणं त्रिकूटलवणं च वसुसंज्ञम् ।। ४९ ॥
गुणाः - द्रौणेयं लवणं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीषच्च शूलघ्नं चाल्पपित्तलम् ॥ ५० ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःऔषरकम् (लवणविशेषः )॥ ६ ॥
औषरकं सार्वगुणं सार्वरसं सर्वलवणमूखरजम् । साम्भारं बहुलवणं मेलक लवणं च मिश्रकं नवधा ।। ५१ ।।
गुणाः -- औपरं तु कटु क्षारं तिक्तं वातकफापहम् । विदाहि पित्तकृद्राहि मूत्रसंशोषकारि च ॥ ५२ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:
-
Acharya Shri Kailassagarsuri Gyanmandir
लवणारम् ( लवणविशेषः ) ॥ ७ ॥
लवणारं लवणोत्थं लवणासुरजं च लवणभेदश्च । जलजं लवणक्षारं लवणं च क्षारलवणं च ॥ ५२ ॥
गुणाः -- लोणारक्षारमत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् । क्षारं लवणमीपच वातगुल्मादिदोषनुत् ॥ ५४ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:
[ शतपुष्पादिको
वज्रकम् । ( लवणविशेषः ) ॥ ८ ॥
वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् । सारं चन्दनसारं च धूमोत्थं धूमजं गजा ।। ५५ ।।
गुणाः—वज्रकं क्षारमत्युष्णं तीक्ष्णं क्षारं च रोचनम् । गुल्मोदरातिविष्टम्भशूलप्रशमनं सरम् ।। ५६ ।।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
१८. धूमभङ्गजा । २ झ, रेचनम् ।
सर्वक्षारः । ( लवणविशेषः ) ।। ९ ।।
सर्वक्षारो बहुक्षारः समूहक्षारकस्तथा । स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥ ५७ ॥
For Private and Personal Use Only