SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७ २ द्वितीयो वर्गः ] राजनिघण्टुसहितः। गुणाः सर्वक्षारो ह्यतिक्षारश्चक्षुष्यो बस्तिशोधनः । गुदावर्तकृमिघ्नश्च मलवस्त्रविशोधनः ॥ ५८॥ (१६) हिङगु । हिङ्गु रामठमत्युग्रं जन्तुघ्नं भूतनाशनम् । अगूढगन्धं बाहीकं जरणं सूपधू. पनम् ॥ ३६॥ गुणाः-हिङ्गष्णं कटुकं हृद्यं सरं वातकफी कृमीन् । हन्ति गुल्मोदराध्मानबन्धशूलहृदामयान् ॥ ३७॥ राजनिघण्टौ पिप्पल्यादिः षष्टो वर्ग:हिङ्गग्रगन्धं भूतारिह्रिीकं जन्तुनाशनम् । शूलगुल्मादिरक्षानमुग्रवीर्य च रामठम् ॥ ५९॥ अगूढगन्धं जरणं भेदनं सूपधूपनम् । दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधम् ॥ ६॥ गुणाः-हृद्यं हिङ्गु कटूष्णं च कृमिवातकफापहम् । विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनम् ।। ६१॥ (१७) हिङ्गपत्री (हिङ्गी ) हिडपत्री तु कबरी पृथ्वीका पृथुला पृथुः । वाष्पिका दीर्घिका तन्वी विल्विका दारुपत्रिका ॥ ३८ ॥ __गुणाः-वाष्पिका कटुतीक्ष्णोष्णा हृद्या वातकफापहा । कृमिप्लीहविबन्धाझेगुल्महद्धस्तिशूलनुत् ॥ ३९ ॥ ___राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः पृथ्वीका हिङ्गुपत्री च कवरी दीर्घिका पृथुः । तन्वी च दारुपत्री च बिल्ली बाष्पी नवाह्वया ॥ ६२॥ गुणाः--हिडपत्री कटुस्तीक्ष्णा तिक्तोष्णा कफवातनुत् । आमकृमिहरा रुच्या पथ्या दीपनपाचनी ॥ ६३ ॥ (१८) नाडीहिङ्गः । नाडीहिङ्गु पलाशां तु जन्तुका रामठी च सा । वंशपत्री वेणुपत्री पिण्डहिङ्गु शिवाटिका ॥ ४०॥ *हिङ्गुशोधनम्-अङ्गारस्थे लौहपात्रे सघृते रामटं क्षिपेत् । चालयेत्किचिदारक्तवर्ण योगेषु योजयेत् ॥ १ ॥ १ क. ङ. शुलनाशनम् । २ क. ख. घ. ङ. 'शाख्यो । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy