SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःहस्तिकोशातकी त्वन्या बृहत्कोशातकी तथा । महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥ २८४ ॥ गुणाः-हस्तिकोशातकी स्निग्धा मधुराऽऽध्मानवातकृत् । वृष्या कृमिकरी चैव व्रणरोपणी च सा ॥ २८५ ॥ कोशातकी । (धामार्गवविशेषः) ॥ ५० ॥ कोशातकी कृतच्छिद्रा जालिनी कृतवेधनी । श्वेडा सुतिक्ता घण्टाली मृदङ्गफलिका मता ॥ १९२ ॥ गुणाः--क्ष्वेडस्तिक्तः कटुस्तीक्ष्णोऽप्रगाढश्च प्रशस्यते । कुष्ठपाण्डामयप्लीहशोफगुल्मगरादिषु ॥ १९३ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:कोशातकी कृतच्छिद्रा जालिनी कृतवेधना । क्ष्वेडा मुतिक्ता घण्टाली मृदङ्गफलिनी तथा ॥ २८६ ॥ गुणाः—कोशातकी तु शिशिरा कटुकाऽल्पकषायका । पित्तवातकफनी च मलाध्मानविशोधिनी ॥ २८७॥ अन्यच्च-राजनिघण्टौ मूलकादिः सप्तमो वर्ग:कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्यादपि पीतपुष्पा । धाराफला दीर्घफला सुकोशा धामार्गवः स्यानवसंज्ञकोऽयम् ॥ २८८ ॥ गुणाः-धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् । ईषद्वातकरी पथ्या रुचिकृद्धलवीर्यदा ॥ २८९ ॥ (५८) अश्मन्तकः । अश्मन्तकश्चन्द्रकस्तु कुशली चाम्लपत्रकः । श्लक्ष्णस्त्वग्वालुकापणः स्मृतो यमलपत्रकः ॥ १९४ ॥ गुणाः-अश्मन्तकः कषायस्तु हिमः पित्तकफापहः । कपायः शीतसंग्राही कफपित्तास्रदोषनुत् ॥ १९५ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःअश्मन्तकश्चन्दुकश्च कुद्दालश्चाम्लपत्रकः । अश्मान्तश्चेन्दुशफरी शिलान्तश्चाम्बुदः स्मृतः ॥ २९० ॥ पाषाणान्तक इत्युक्तो वह्निचन्द्रमिताहयः॥ २९१ ॥ गुणाः-अश्मन्तकः स्यान्मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित । विदाहतृष्णाविषममज्वरापहो विषार्तिविच्छर्दिहरश्च भूतजित् ॥ २९२॥ १ झ. कश्चन्द्र त. 'कश्चन्द्र । २ क. ख. घ. ङ, च. पत्रः स्मृ । ३ ट 'श्वेन्द्रक । ४ झ. "न्दुकुश्च । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy