SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ प्रथमो वर्गः } राजनिघण्टुसहितः । ४५ गुणाः कर्कोटकीयुगं तिक्तं हन्ति श्लेष्मविषद्वयम् । मधुना च शिरोरोगे कन्दस्तस्याः प्रशस्यते ॥ १८८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: कटकी स्वादुफला मनोज्ञा च मनस्विनी । बोधना वन्ध्यकर्कोटी देवी कण्टफलाऽपि च ।। २७६ ।। ―――――――――― Acharya Shri Kailassagarsuri Gyanmandir गुणाः कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी । वातघ्नी पित्तहृच्चैव दीपनी रुचिकारिणी ॥ २७७ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: करका । (त्रपुसविशेषः ) ॥ ४८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: करका कारवल्ली च चीरिपत्रः करिलका । सूक्ष्मवल्ली कण्टफला पीतपुours agoल्लिका ॥ २७८ ॥ गुणाः कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् । अरोचकहरा चैव रक्तदोषकरी च सा ।। २७९ ।। कुडुहुञ्ची । (त्रपुसविशेषः) ॥ ४९ ॥ कुडुहुञ्ची श्रीफलिका प्रतिपत्रफला च सा । शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ।। २८० || क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा । क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ।। २८१ ॥ गुणाः - कुहुखी कटुरुष्णा तिक्ता रुचिकारिणी च दीपनदा । रक्तानिलदोषकरी पथ्याऽपि च सा फले प्रोक्ता ॥ २८२ ॥ कारलीकन्दमर्शोघ्नं मलरोधविशोधनम् । योनिनिर्गतदोषघ्नं गर्भस्रावविषापहम् ।। २८३ ।। (५७) धामार्गवः । धामार्गवः कोशफला राजकोशातकी तथा । कर्कोटकी पीतपुष्पा महाजाली निरुच्यते ।। १८९ ।। महाकोशातकी धन्या हस्तिघोषा महाफला । गुणाः- धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च । कोशातकी सुतिकोष्णा पक्कामाशयशोधिनी ।। १९० ।। कासगुल्मोदरगरे वातश्लेष्माशयस्थिते । कफे च कण्ठवक्त्रस्थे कफसंचयनेषु च ॥। १९१ | अन्या स्वादुत्रिदोषघ्नी ज्वरस्यान्ते हिता स्मृता । राजनिघण्टौ मूलकादिः सप्तमो वर्ग: ――― १८. कारली । २ क. ख. ग. ङ. च. फला । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy