SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १ प्रथमो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुसहितः । (५९ ) कोविदारः । कोविदारः काञ्चनारः कुद्दालः कुण्डली कुली । ताम्रपुष्पैश्चमरिको महाय ४७ मलपत्रकः ।। १९६ ॥ गुणाः - कोविदारः कषायस्तु संग्राही व्रणरोपणः । गण्डमालागुदभ्रंशशमनः कुष्ठकेशहा || १९७ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: कोविदारः काञ्चनारः कुद्दालः कनकारकः । कान्तपुष्पश्च करकः कान्तारो यमलच्छदः ।। २९३ ॥ पीतपुष्पः सुवर्णारो गिरिजः काञ्चनारकः । युग्मपत्रो महापुष्पः स्याच्चतुर्दशधाभिधः ।। २९४ ॥ गुणाः – कोविदारः कषायः स्यात्संग्राही व्रणरोपणः । दीपनः कफवातघ्नो मूत्रकृच्छ्रनिवर्हणः ।। २९५ ॥ ( ६० ) आवर्तकी । ( विषाणिका ) आवर्तकी विन्दुकिनी विभाण्डी पीतकीलका । चर्मरङ्गा पीतपुष्पा महाजाली निरुच्यते ॥ १९८ ॥ गुणाः- आवर्तकी च कुष्ठघ्नी सोर्ध्वाधोदोषनाशनी । कषाया शीतला वृष्या त्रिदोषघ्न्यतिसारजित् ॥ १९९ ।। शोफगुल्मोदरानाहकृमिजालविनाशिनी । राजनिघण्टौ गुडच्यादिस्तृतीयो वर्ग:-- आवर्तकी तिन्दुकिनी विभाण्डी विषाणिका रङ्गलता मनोज्ञा । सा रक्तपुष्पी महदादिजाली सा पीतकीलाऽपि च चर्मरङ्गा ।। २९६ || वामावर्ता च संप्रोक्ता भूसंख्या शशिसंयुता । गुणा:- आवर्तकी कषायाम्ला शीतला पित्तहारिणी ॥ २९७ ॥ (६१) शणपुष्पी | ( पणपुष्पी, सणपुष्पी, खिलिहिला, शणवीजा ) शैणपुष्पी बृहत्पुष्पी सा चोक्तों शणघण्टिका । महौशणो माल्यपुष्पी वमनी कटुतिक्तका ॥ २०० ॥ गुणाः शणपुष्पी रसे तिक्ता वमनी कफपित्तजित् । वातघ्नी कण्ठहृद्रोगमुखरोगविनाशिनी ॥ २०१ ॥ राजनिघण्टौ शताहादिश्वतुर्थी वर्गः- For Private and Personal Use Only १ झ . दारोऽथ कुद्दालः कुम्भारः कु । २ क. ङ. 'पश्चाम' । ३ क. ङ. च. पणपुष्पी । ४. क्षण । ५ क. म 'हाशनो मा !
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy