SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ १८ अष्टादशो वर्गः ] www.kobatirth.org राजनिघण्टुः । (१८) पक्कष्टमांसे । गुणाः पक्कं मांसं हितं सर्व बलवीर्यविवर्धनम् । भ्रष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ।। १८ ।। (१९) स्त्रीपुरुषभेदेन मांसम् । गुणाः– पूर्वार्ध पुरुषस्य तेगुरुतरं पश्वार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः । पक्षी चेत्पुरुषो लघुः शृणु शिर:स्कन्धोरुपृष्ठे क्रमान्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥ १९ ॥ रसरक्तादिधातूना गुरु स्यादुत्तरोत्तरम् । मेद्वैकयकृन्मांसं वार्षणं चातिमात्रतः ।। २० ।। --::-- इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णय पूर्णमेनम् । वर्ग विचार्य भिषजा विनियुज्यमानो भुक्त्वाऽशनं न विकृतिं समुपैति मर्त्यः ॥ २१ ॥ यस्याऽऽसीत्समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिपणायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषाम् । तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुवर्ग: सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥ २२ ॥ इति वैद्यराजराजिराजीव ( निताजित) राजहंसश्रीमदीश्वरसूरिमूनुश्री काश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचूडामणौ सप्तदशो मांसवर्गः ॥ १७ ॥ अथ मनुष्यादिरष्टादशो वर्गः ( १ ) भर्ता । भर्ता पतिर्वरः कान्तः परिणेता प्रियो गृही । ( २ ) आर्या । ५० Acharya Shri Kailassagarsuri Gyanmandir ३९.३ -- For Private and Personal Use Only भार्या पत्नी प्रिया जाया दाराश्व गृहिणी च सा ॥ १ ॥ (३) नपुंसकपोटे | नपुंसकं भवेत्क्लीवं तृतीयाप्रकृतिस्तथा । षण्ढः पण्डश्च नारी तु पोटा स्त्रीपुंसलक्षणा ।। २ । १. तद्रुणतरं । २ झट. न्धोष्ठष्ट' । ३ ज ' द्रस्पृक्क ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy