SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३९४ परिशिष्टो ( ४ ) राजपत्नीनामानि । अथ राज्ञी च पट्टा महिषी राजवल्लभा । भोगिन्योऽन्या विलासिन्यः संभु यास्तु पार्थिवः || ३ || राजभोग्याः सुमुख्यो यास्ता भट्टिन्य इति स्मृताः । ( ५ ) वेश्या । वेश्या तु गणिका भोग्या वारस्त्री स्मरंदीपिका ॥ ४ ॥ ( ६ ) ब्राह्मणः । ब्रह्मा तु ब्राह्मणो विप्रः षट्कर्मा च द्विजोत्तमः । ७ ) क्षत्रियः । ( राजा तु सार्वभौमः स्यात्पार्थिवः क्षत्रियो नृपः ॥ ५ ॥ (८) वैश्यः । वैश्यस्तु व्यवहर्ता विवार्तिको वाणिजो वणिक् । Acharya Shri Kailassagarsuri Gyanmandir ( ९ ) शूद्रः । शूद्रः पज्जचतुर्थः स्याद्विजदास उपासकः || ६ || विप्रः क्षत्रो वैश्यशूद्रौ च वर्णाश्चत्वारोऽमी तत्र पूर्वे द्विजाः स्युः । एषामेव प्रातिलोम्यानुलोम्याज्जायन्तेऽन्या जातयः संकरेण ॥ ७ ॥ १ ज. ट. वीथिका । [ मनुष्यादि: (१०) बालसामान्यनामानि । वाल: पाकोsर्भको गर्भः पोतकः पृथुकः शिशुः । शावोsर्भो बालिशो डिम्भो बदुर्माणवको मतः ॥ ८ ॥ ( ११ ) शिशुविशेषनामानि । जातोऽर्भकः पक्षदिनेन मासतः पाकस्त्रिभिस्तैरथ पोतकाभिधः । षभिस्तु मासैः पृथुकोऽब्दतः शिशुस्त्रिभिर्वदुर्माणवकश्च सप्तभिः ॥ ९ ॥ (१२) बाल्याद्यवस्थाचतुष्टयपरिमाणम् । बालोऽब्दैः पञ्चदशभिः कुमारस्त्रिंशता स्मृतः । युवा पञ्चाशता वर्षैर्वृद्धः स्यादत उत्तरैः ॥ १० ॥ (१३) कौमाराद्यवस्थावधिः । कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरमापञ्चदशायौवनं तु ततः परम् ॥ ११ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy