SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो- [मांसादिः सप्तदशो वर्गः] (८) खगगवयमांसगुणाः। मांसं खड्गमृगोत्थं तु बलकृबृंहणं गुरु । गवयस्याऽऽमिपं बल्यं रुच्यं वृष्यं च बृंहणम् ॥ १३ ॥ (९) रुरुमांसम् । गुणाः-रुरुक्रव्यं गुरु स्निग्धं मन्देवह्निवलप्रदम् । (१०) सारङ्गमांसम् । गुणाः-सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकम् । (११)शिखरीमांसम्। गुणाः-शिखरीसंभवं मांसं लघु हृद्यं बलपदम् । (१२)शरशृङ्गमांसम् । गुणाः-शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफपदम् । वल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परम् ॥ १४ ॥ (१३) शल्यमांसम् । गुणाः-शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् । (१४) शशमांसम् । गुणाः-शामांसं त्रिदोषघ्नं दीपनं श्वासकासजित् । (१५) बिलेशयानां मांसम् । गुणाः-अन्ये विलेशया ये स्युः कोकडोन्दुरुकादयः। गर्हितं तस्य मांस च मान्यं गौरवदुर्जरम् ॥ १५ ॥ (१६) हारीतमांसम् । गुणाः-हारीतपललं स्वादु कफपित्तास्रदोषजित् । (१७) जलपक्षिमांसम् । गुणाः-स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरम् । तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥ १६ ॥ अन्ये वकवलाकाद्या गुरवो मांसभक्षणात् । अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥ १७ ॥ १ज. न्दवीर्यब। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy