SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १ प्रथमो वर्ग: ] नानानेत्रामयापहा ॥ ११९ ॥ www.kobatirth.org राजनिघण्टु सहितः । ( २८ ) कण्टकारी । Acharya Shri Kailassagarsuri Gyanmandir कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका । कण्टालिका कण्टकिनी धावनी दुष्प्रधर्षणी ॥ ९५ ॥ गुणाः कण्टकारी कटुस्तिक्ता तयोष्णा श्वासकासजित् । अरुचिज्वरवातामदोषनाशिनी ॥ ९६ ॥ राजनिघण्टौ शतादादिश्चतुर्थो वर्गः - २५ कण्टकारी कण्टकिनी दुःस्पर्शा दुष्प्रधर्षिणी । क्षुद्रा व्याघ्री निदिग्धा च धोनी क्षुद्रकण्टिका ॥। १२० ।। बहुकण्टा क्षुद्रकण्टा ज्ञेया क्षुद्रफला च सा । कण्टारिका चित्रफला स्याच्चतुर्दशसंज्ञका ।। १२१ ॥ ४ गुणाः कण्टकारी कद्रूष्णा च दीपनी श्वासकासजित् । प्रतिश्यायार्ति - दोषी कफवातज्वरातिनुत् ।। १२२ ।। लक्ष्मणा ( बृहतीविशेषः ) ॥ १९ ॥ लक्ष्मणा क्षेत्रदूती च सितासिंहीं कुमर्तिका । सुश्वेता कण्टकारी च दुर्लभां च महौषधी ॥ ९७ ॥ राजनिघण्टौ शतादादिश्चतुर्थो वर्ग: सितकण्टारिका श्वेता क्षेत्रदूती च लक्ष्मणा । सितसिंही सितक्षुद्रा क्षुद्रकाकिनी सिता ।। १२३ । क्लिन्ना च कटुवार्ताकी क्षेत्रजा कपटेश्वरी । स्यान्नि:स्नेहफला रामा सितकण्टा महौषधी ॥ १२४ ॥ गर्दभी चन्द्रिका चान्द्री चन्द्रपुष्पा प्रियंकरी । नाकुली दुर्लभा रास्ता द्विरेषा द्वादशाह्वया ।। १२५ ।। गुणाः श्वेतकण्टारिका रुच्या कटुष्णा कफवातनुत् । चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥। १२६ ।। कासघ्नी । (बृहतीविशेषः ) ॥ २० ॥ कासनी क्षुद्रमाता च कचिद्वार्ताकिनी विदुः । वनजा किंचिदाटव्या कपटा कपटेश्वरी ॥ ९८ ॥ मलिना मलिनाङ्गी च कटुवार्ताकिनीति च । गर्दभी बहुवाहा च चन्द्रपुष्पा प्रियंकरी ।। ९९ ।। गुणाः कण्टकारीद्वयं तिक्तं वातामकफकासजित् । फलानि क्षुद्रिकाणां तु कटुतिक्तज्वरापहा ।। १०० ।। कण्डुकुष्ठकृमिघ्नानि कफवातहराणि च ॥ १ झ. धाविनी । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy