SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [ गुडूच्यादि:राजनिघण्टौ शताहादिश्चतुर्थो वर्गःस्यात्पृश्निपर्णी कलशी महागुहा शृगालविना धमनी च मेखला । लाङ्गलिका क्रोष्टुकपुच्छिका गुहा शृगालिका सैव च सिंहपुच्छिका ॥ ११७ ॥ पृथक्पर्णी दीर्घपर्णी दीर्घा क्रोष्टुकमेखला । चित्रपर्युपचित्रा च श्वपुच्छाऽष्टादशाह्वया ॥ ११८ ॥ गुणाः—पृश्निपर्णी कटूष्णाम्ला तिक्तातीसारकासजित् । वातरोगज्वरोन्मादवणदाहविनाशिनी ॥ ११९ ।। (२७) बृहती॥ बृहती सिंहिका कौन्ता वार्ताकी राष्ट्रिका कुली । विषदा स्कूलकण्टाकी महती तु महोटिका ॥ ९३ ॥ गुणाः-सिंहिका कफवातघ्नी श्वासशूलज्वरापहा । छर्दिहद्रोगमन्दाग्निमामदोषांश्च नाशयेत् । बृहती ग्राहिणी सोष्णा वातघ्नी पाचनी तथा ॥ ९४ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःबृहती महती कान्ता वार्ताकी सिंहिका कुली । राष्ट्रिका स्थूलकण्टा च भण्टाकी तु महोटिका ॥ १२० ॥ बहुपत्री कण्टतनुः कण्टालुः कदफला तथा । डोरली वनन्ताकी नामान्यस्याश्चतुर्दश ॥ १२१ ॥ गुणाः—बृहती कटुतिक्तोष्णा वातजिज्ज्वरहारिणी । अरोचकामकासघ्नी श्वासहृद्रोगनाशिनी ॥ १२२ ॥ सर्पतनुः । (बृहतीविशेषः ) ॥ १७ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःबृहत्यन्या सर्पतनुः क्षविका पीततण्डुला । पुत्रप्रदा बहुफला गोधिनीति षडावया ॥ १२३ ॥ गुणा:-क्षविका वृहती तिक्ता कटुरुष्णा च तत्समा । युक्त्या द्रव्यविशेषेण धारासंस्तम्भसिद्धिदा ॥ १२४ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग: श्वेतबृहतीः। (बृहतीविशेषः ) ॥ १८॥ श्वेताऽन्या श्वेतबृहती ज्ञेया श्वेतमहोटिका । श्वेतसिंही श्वेतफला श्वेतवार्ताकिनी च षट् ॥ १२५ ॥ गुणाः-विज्ञेया श्वेतबृहती वातश्लेष्मविनाशनी । रुच्या चाञ्जनयोगेन १ण. कान्ता । २ ख. ग. 'लभण्टा । ३ ग. घ. ङ. च. ण्टालीम । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy