SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःदन्तधावनः ॥ ३१ ॥ गायत्री जिह्मशल्यश्च कण्टी सारद्रुमस्तथा। कुष्ठारिबहुसारश्च मेध्यः सप्तदशाह्वयः ॥ ३२॥ गुणाः-खदिरस्तु रसे तिक्तः शीतः पित्तकफापहः । पाचनः कुष्ठकासात्रशोफकण्डूत्रणापहः। सोमवल्कः ( खदिरविशेषः ) ॥ ३ ॥ खदिरः श्वेतसारोऽन्यः सोमवल्कः पथिद्रुमः । श्यामसारो नेमिवृक्षः कार्मुकः कुब्जकण्टकः ॥ २७ ॥ गुणाः-श्वेतस्तु खदिरस्तिक्तः शीतपित्तकफापहः । रक्तदोषहरश्चैव कण्डूकुष्टविनाशनः ॥ २८ ॥ __ राजनिघण्टौ-खदिरः श्वेतसारोऽन्यः कार्मुकः कुब्जकण्टकः । सोमसारो नोमवृक्षः सोमवल्कः पथिद्रुमः ॥ ३४ ॥ गुणाः-श्वेतस्तु खदिरस्तिक्तः कषायः कटुरुष्णकः । कण्डूतिभूतकुष्ठनः कफवातव्रणापहः ॥ ३५॥ (राजनिघण्टौ )-शाल्मल्यादिरष्टमो वर्गः ताम्रकण्टकः । (खदिरविशेषः ) ॥ ४॥ सरक्तो रक्तसारश्च सुसारस्ताम्रकण्टकः । स प्रोक्तो बहुशल्यश्च याज्ञिकः कुष्ठतोदनः ॥ ३६ ॥ यूपद्रुमोऽस्रखदिरोऽपरुश्च दशधा स्मृतः। गुणाः-कटष्णो रक्तखदिरः कषायो गुरुतिक्तकः । आमवातास्त्रवातन्नो व्रणभूतज्वरापहः ॥ ३७॥ (राजनिघण्टौ ) शाल्मल्यादिरष्टमो वर्गःविट्खदिरः ( खदिरविशेषः ) ( क्षुद्रखदिरः)॥५॥ विट्खदिरः काम्भोजी कालस्कन्धश्च गोरटो मरुजः । पत्रतर्बहुसारः संसारः खादिरो ग्रहैर्महासारः ॥ ३८॥ गुणाः-विट्खदिरः कटुरुष्णस्तिक्तो रक्तव्रणोत्थदोपहरः । कण्डूतिविषविसर्पज्वरकुष्ठोन्मादभूतनः ॥ ३९ ॥ (राजनिघण्टौ ) शाल्मल्यादिरष्टमो वर्गः अरिः ( खदिरविशेषः ) ॥६॥ अरिः संदानिका दाला ज्ञेया खदिरपत्रिका । गुणाः-अरिः कपायकटुका तिक्ता रक्तातिपित्तनुत् ॥ ४० ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy