SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १ प्रथमो वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुसहितः । यासः ( धन्वयासविशेष ) ॥ २ ॥ यासो यवासकोऽनन्तो बालपत्रोऽधिकण्टकः । दूरमूलः समुद्रान्तो दीर्घमूलो मरुद्भवः || २२ ॥ गुणाः -- यवासकः स्वादुतिक्तो ज्वरनुरक्तपित्तनुत् । ११ राजनिघण्टौ गुच्यादिस्तृतीयो वर्ग: यासो यवासो बहुकण्टकोऽल्पकः क्षुद्रेङ्गुदी रोदनिका च कच्छुरा । स्याद्वालपत्रोऽधिककण्टकः खरः सुदूरमूलो विषकण्टकोऽपि सः ।। २५ ।। अनन्तस्तीक्ष्णकण्टश्च समुद्रान्तो मरुद्भवः । दीर्घमूलः सूक्ष्मपत्रो विषघ्नः कण्टकालुकः ॥ २६ ॥ त्रिपणिका च गान्धारी चैकविंशतिनामभिः | गुणाः - यासो मधुरतिक्तोऽसौ शीतः पित्तार्तिदाहजित् । बलदीपनकृतृष्णाक फच्छर्दिविसर्पजित् ॥ २७ ॥ ( ६ ) वासकः । वासकः सिंहपर्णी च वृषो वासांऽथ सिंहिका । आटरूपः सिंहमुखी भिषमाताटरूषकः ॥ २३ ॥ गुणाः- आरूषो हिमस्तिक्तः पित्तश्लेष्मास्रकासजित् । क्षयहृच्छर्दिकुष्ठप्नो ज्वरतृष्णाविनाशनः । २४ ॥ राजनिघण्टौ शतादिचतुर्थो वर्गः - For Private and Personal Use Only वासकः सिंहिका वासा भिषग्माता वसादनी । आटरूपः सिंहमुखी सिंही कण्ठीरवी वृषः || २८ || शितपर्णी वाजिदन्ता नासा पञ्चमुखी तथा । सिंहपण मृगेन्द्राणी नामान्यस्यास्तु षोडश ॥ २९ ॥ गुणाः- वासा तिक्ता कटुः शीता कासनी रक्तपित्तजित् । कामलाकफबैकल्यज्वरश्वासक्षयापहा ॥ ३० ॥ ( ७ ) खदिरः । ( मृगः, मृगशीर्षः ) खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च जिह्मशल्यः क्षतक्षमः || २५ ॥ गुणाः खदिरः स्याद्वसे तिक्तो हिमपित्तकफास्रनुत् । कुष्ठामकासकण्डूतिकृमिदोपहरः स्मृतः || २६ ।। खदिरः कृमिकुष्ठघ्नः कफरेतोविशोषणः । राजनिघण्टौ शाल्मल्यादिरमो वर्ग:खदिरो वालपत्र खोद्यपत्रिक्षितिक्षमाः । सुशल्यो वक्रकण्टश्च यज्ञाङ्गो १ ङ. च. छ. सा च सिं। २ झ, ढ, 'खाड्यप ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy