SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ पञ्चमो वर्गः ] राजनिघण्टु सहितः । ( ३७ ) अर्जुनः (स्वाती ) अर्जुनः ककुभः पार्थचित्रयोधी धनंजयः । वीरान्तकः किरीटी च नदीसर्वोऽपि पाण्डवः ।। ११४॥ गुणाः -- *ककुभस्तु कपायोष्णः कफघ्नो व्रणनाशनः । पित्तश्रमतृषार्तिनो मारुतामयकोपनः ।। ११५ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः Acharya Shri Kailassagarsuri Gyanmandir १९३ अर्जुनः शम्बरः पार्थश्चित्रयोधी धनंजयः । वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥ १९९ ॥ सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः । कौन्तेय इन्द्रसूनुश्च वीरदुः कृष्णसारथिः ।। १९२ ।। पृथाजः फाल्गुनो धन्वी ककुभचैकविंशतिः ॥ गुणाः * * ॥ १९३ ॥ (३८) वेतसः (पूर्वाषाढा ) *वेतसो निचुलः प्रोक्तो वो दीपत्रकः । *केलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥ ११६ ॥ नादेयी मेघपुष्पोऽन्यो लामो निकुअकः । जलौकः संवृतश्चैव विदुलो जलवेतसः ।। ११७ ॥ गुणाः – वेतसस्य द्वयं शीतं रक्षोघ्नं व्रणशोधनम् । रक्तपित्तहरं तिक्तं सकपायं कफापहम् ।। ११८ । राजनिघण्टौ भद्रादिर्नवमो वर्गः - * | * ॥। १९४ ॥ गुणाः - वेतसः कटुकः स्वादुः शीतो भूतविनाशनः । पित्तप्रकोपनो रुच्यो विज्ञेयो दीपनः परः ॥ १९५ ॥ ( ३९ ) वरुणः । *वरुणः श्वेतपुष्पश्च तिक्तशाकः कुमारकः । श्वेतमो गन्धवृक्षस्तमालो मारुतापहः ।। ११९ ॥ गुणाः -- वरुणः शीतवातन्नस्तिक्तो विद्रधिजन्तुजित् । तथा च कदुरुष्णश्च रक्तदोषहरः परः ।। १२० ॥ राजनिघण्टौ भद्रादिर्नवमो वर्ग: * । श्वेतद्रुमः साधुवृक्षस्तमालो मारुतापहः ।। १९६ ॥ For Private and Personal Use Only १ क. ङ. पार्थः क्षत्रयो । २ क. ङ. कलओ । ३ क. ङ. वञ्जुलो । ४ क. ख. झ. फावह। २५
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy