SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ तृतीयो वर्गः ] राजनिघण्टुसहितः। कालीयकम् । ( चन्दनविशेषः ) ॥३॥ कालीयकं पतङ्गं स्यात्तथा नारायणप्रियम् । मलयोत्थं पीतकाष्ठं चतुर्थ हरिचन्दनम् ॥ ८॥ गुणाः-कालीयकं पवित्राढ्यं शीतलं रक्तपित्तजित् । __ राजनिघण्टौ चन्दनादिदशो वर्गः पीतगन्धं तु कालीयं पीतकं माधवप्रियम् । कालीयकं पीतकाष्ठं बर्बरं पीतचन्दनम् ॥ १५॥ गुणाः--पीतं च शीतलं तिक्तं कुष्ठ श्लेष्मानिलापहम् । कण्डूविचर्चिकादद्रुकृमिहत्कान्तिदं परम् ।। १६ ॥ बर्बरिकम् । ( चन्दनविशेषः ) ॥ ४ ॥ अथ बर्बरिकं श्वेतं निर्गधं बर्वरोद्भवम् । गुणाः-पित्तामुक्कफदाहन्नं कृमिघ्नं गुरुरूक्षणम् ॥९॥ राजनिघण्टौ चन्दनादिादशो वर्गःवर्वरोत्थं बर्बरकं श्वेतबर्बरकं तथा । शीतं सुगन्धि पित्तारिः सुरभिश्चेति सप्तधा ॥ १७॥ गुणाः–बबरं शीतलं तिक्तं कफमारुतपित्तजित् । कुष्ठकण्डुव्रणान्हन्ति विशेषाद्रक्तदोषजित् ॥ १८॥ राजनिघण्टौ चन्दनादिदशो वर्गः हरिचन्दनम् । ( चन्दनविशेषः )॥५॥ हरिचन्दनं सुराह हरिगन्धं चन्द्रचन्दनं दिव्यम् । दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञम् ॥ १९ ॥ गुणाः--हरिचन्दनं तु दिव्यं तिक्तहिमं तदिह दुर्लभं मनुजैः । पित्ताटोपविलेपि च दवथुश्रमशोषमान्यतापहरम् ॥ २० ॥ चन्दनसामान्यगुणाः-सर्वाण्येतानि तुल्यानि रसतो वीर्यतस्तथा । गन्धेन तु विशेषः स्यात्पूर्व श्रेष्ठतमं गुणैः॥ १०॥ अन्यच्च-चन्दनानि समानानि रसतो वीर्यतस्तथा । भिद्यन्ते किंतु गन्धेन तत्राऽऽयं गुणवत्तरम् ॥ ११ ॥ (२) कुङ्कुमम् । कुङ्कुमं रुधिरं रक्तममृगस्रं च पीतकम् । काश्मीरं चारु बालीकं संकोचं पिशुनं वरम् ॥ १२॥ १ क. ख. ग. घ. ङ. कं तु पतिं स्या । २ ख. र्थ पीतच । ३ ण, त. पवित्राद्यं । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy