SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रशांत दर्शनं यस्य, सर्वभूताभयप्रदम् । मांगल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते ॥ १३७ ॥ महत्वादीश्वरत्वाच्च, यो महेश्वरतां गतः। रागद्वेषविनिर्मुक्तं, वंदेऽहं तं महेश्वरम् ॥ १३८ ॥ महाज्ञानं भवेद्यस्य, लोकालोकप्रकाशकम् । महादया दमो ध्यानं, महादेवः स उच्यते ॥ १३९ ॥ दर्शनज्ञानयोगेन, परमात्मायमव्ययः। परा क्षान्तिरहिंसा च, परमात्मा स उच्यते ॥ १४०॥ असारे खलु संसारे, सारं श्वशुर मंदिरम् । हरो हिमालये शेते, हरिः शेते महोदधौ ॥ १४१ ॥ नाहं जानामि केयरे, नाहं जानामि कुण्डले । नूपुरे त्वभिजानामि, नित्यं पादाभिवन्दनात् ॥१४२ ॥ प्रदोषे दीपकश्चन्द्रः, प्रभाते दीपको रविः। त्रैलोक्ये दीपको धमः, सुपुत्र कुल दीपकः ॥१४३॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy