SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६ नहि सत्यात्परो धर्मो, नानृतात्पातकं परम् । नहि सत्यात्परं ज्ञानं, तस्मात् सत्यं समाचेरत् ॥ १४४ ॥ कु पुत्रेण कुलं नष्टं, जन्म नष्ट कु भार्यया । कु भोजनेन दिनं नष्ट, पुष्यं नष्टं कु कर्मतः ॥१४५ ॥ खलः करोति दुर्वृत्त, नूनं फलति साधुषु । दशाननोऽहरत सीता, बन्धं प्राप्तो महोदधिः ॥ १४६ ॥ ऋणकर्ता पिता शत्रुः, माता च व्यभिचारिणि । भार्या रुपवती शत्रुः पुत्रः शत्रु रपण्डितः ॥ १४७ ॥ यौवनं सफलं भोगैः भोगाः, स्युः सफला धन्नैः । तद्विना मानुपं जन्म, जायत वन पुष्पवत् ॥१४८॥ आधयो व्याधयो विघ्ना, दुःस्वप्नाः कु ग्रहा प्रहाः । दुर्जना दुष्ट शकुना, बाधते नैव धर्मिणाम् ॥१४९ ॥ एकोऽपि गुणवान् पुत्रो, निर्गुणैः किं शतैरपि । एकश्चन्द्रो जगन्नेत्रं, नक्षत्रैः किं प्रयोजनम् ॥ १५० ॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy