SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दानं सिद्धिनिदानं हि, देयमत्र महाधिया। न तरन्ति बिना दानं, प्राणिनो भवसागरम् ॥१७॥ घटं भित्त्वा पटं छित्वा, कृत्वा रासभोहणं । येन केन प्रकारेण, प्रसिद्धः पुरुषो भवेत् ॥ ६८ ॥ उद्यमः साहसं धैर्य, बलबुद्धिपराक्रमः। षडेते यस्य विद्यन्ते, तस्य देवोऽपि शंकते ॥१९॥ दानेन प्राप्यते लक्ष्मी, शीलेन सुखसंपदा । तपसा क्षीयते कर्म, भावना भवनाशिनी ॥७ ॥ उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः रूपाता, श्वशुरैरधमाधमा ॥७ ॥ चिन्तया नश्यते बुद्धिः, चिन्तया नश्यते बलम् । चिन्तया नश्यते ज्ञानं, व्याधिर्भवति चिन्तया ॥ ७२ ॥ उपदेशो हि मूखोणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषार्धनम् ॥७३ ।। For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy