SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६ उष्ट्राणां च गृहे लग्नं, गर्दभाः शान्तिपाठकाः । परस्परं प्रशंसन्ति, अहो रूपम् अहो ध्वनिः ॥ ७४ ॥ मुखं पद्म दलाकारं, वाणी चंदन शीतला । हृदय कर्तरी तुल्यं, त्रिविधं धूर्तलक्षणम् पिंडे पिंडे मतिर्भिन्ना, कुंडे कुंडे नवं पयः । जातौ जातौ नवाचारा, नवा वाणी मुखे मुखे ॥ ७६ ॥ 11 154 11 शतं विहाय भोक्तव्यं, सहस्रं स्नानमाचरेत् । लक्षं विहाय दातव्यं, कोटिं त्यक्त्वा हरिं भजेत् ॥ ७७ ॥ पुण्यस्य फलमिच्छन्ति, पुण्यं नेच्छन्ति मानवः । न पापफलमिच्छन्ति, पापं कुर्वन्ति यत्नतः गुणो भूषयते रूपं, शीलं भूषयते कुलम् । शान्तिर्भूषयते विद्यां दानं भूपयते धनम् विद्यामित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधि तस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ ७९ ॥ For Private And Personal 1102 11 ॥ ८० ॥
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy