SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनित्यानि शरीराणि, विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः, कर्तव्यो धर्मसङ्गहः ॥६० ॥ व्याजे स्याद् द्विगुणं वित्तं, व्यवसाय चतुर्गुणम् । क्षेत्रे शतगुण प्रोक्तं, पात्रेऽनन्तगुणं तथा ॥६१ ॥ मेघ पिपीलिका हन्ति, यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्ति, कुष्टरोगं च कोलिका ।। ६२ ।। पुष्पं दृष्ट्वा फलं दृष्ट्वा, दृष्ट्वा नारी सुशोभितम् । एतानि त्रीणि वने दृष्टा, कस्य न चलते मनः ॥६३ ॥ अलसस्य कुतो विद्या, अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्र, ममित्रस्य कुतो बलम् । ॥ ६४ ॥ कीटिकासंचितं धान्यं, मक्षिकासंचितं मधु । कृपणे संचितं वित्तं, तदन्यैरेव भुज्यते ॥६५॥ पञ्चैतानि पवित्राणि, सर्वेषां धर्म चारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥६६ ।। For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy