SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir किं गीतं कष्ठहीनस्य, किं रूपंगुणहीनस्य । किं धनं दानहीनस्य, मानहीनस्य भोजनम् ॥ ५३ ।। नराणां नापितो धूर्तः, पक्षिणां चैव वायसः । पशूणां शृगालो धूर्तः, नारीणां चैव मालिका ।। ५४ ॥ ब्राह्मणानां धनं विद्या, क्षत्रियाणां धनं धनुः । ऋषीणां च धनं सत्यं, योषिता यौवनं धनम् ॥ ५५ ॥ तुष्यन्ति भोजनैर्विश्रा, मयूरा धनगर्जितैः । साधवः परकल्याणैः, खला परविपत्तिभिः ॥ ५६ ॥ वैद्यराज ! नमस्तुभ्यं, यमराज सहोदर ! । यमस्तु हरते प्राणान् , त्वं च प्राणान् धनानि च ॥५७॥ उद्यमेन विना राजन् , सिद्धन्ति न मनोरथाः। कातरा इति जल्पन्ति, यद्भाव्यं तद्भविष्यति ॥ ५८ ॥ कामलुब्धे कुतो लज्जा, धर्महीने कुतः क्रिया। मद्यपाने कुतः शौचं, मांसाहारे कुतो दया ॥५९ ॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy