SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir राजा राजानमालोक्य, वैद्यो वैद्यं नटो नटम् । भिक्षुको भिक्षुकं दृष्ट्वा, श्वानवत् घुघुरायते ॥४६ ॥ कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभाग्रहाः । वशिष्ठदत्तलग्नोऽपि, राम प्रवर्जितो बने दर्शने हरतं चित्तं, स्पर्शने हरते बलम् । संगमे हरते वीर्य, नारी प्रत्यक्ष राक्षमी ॥४८॥ आपदामाकरो नारी, नारी नरकवर्तिनी । विनाशकारणं नारी, नारी प्रत्यक्षराक्षसी पुरुषो विपदां खानिः, पुमान् नरकपद्धतिः । पुरुषः पाप्मनां मूलं, पुमान् प्रत्यक्षराक्षसः अष्टादशपुराणेषु, व्यासस्य वचनद्वयम् । परोपकारः पुण्याय, पापाय परपीडनम् शर्ट प्रति शाढ्यं कुर्यात् , आदरं प्रति चादरं । त्वया समुच्यते पक्षः, मया च नाम्यते शिरः ॥५२॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy