SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ०७२ प्रश्नव्याकरणसूत्रे संजममूलदलियणिभं पंचमहव्वयसुरक्खियं समिइगुत्तिगुत्तं झाणवरकवाड सुकयरकखण मज्झष्पदिष्णफलिहं सन्नद्धवद्रोच्छइय दुग्गइपहं सुगइपहदेसगं च लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणोव्य इंदकेऊ त्रिसु गगुणसंपिषद्धं ॥ सू० १ ॥ Acharya Shri Kailassagarsuri Gyanmandir टीका - - ' जंबू' हे जम्बूः । एतो य' इत= अदत्तादानविरमणसंवरद्वारसमाप्त्यनन्तरं च 'बंभवेरं ' ब्रह्मचर्यं नाम चतुर्थं संवरद्वारमभिधीयते । तत्किं स्वरूपमित्याह-' उत्तमतवनियमनाणदंसणचरितविणयमूलं ' उत्तमतपोनियमज्ञानदर्शनचारित्रविनय मूलम् = तत्र उत्तमाः प्रधानाः ये तपो नियमज्ञानदर्शनचारित्रविनयाः तत्र - तपः = अनशनादिकं द्वादशविधम्, नियमा=अभिग्रहादयः, ज्ञानं पदार्थानां विशिष्ट रोधः, दर्शनम् = तचश्रद्धानरूपम्, चारित्रं = सावद्ययोगविरतिलक्षणम्, विनयः = अभ्युत्थानादिलक्षणः, एतेषां द्वन्द्वः तेषां मूलमिवमूलं कारणं यत्तत्तथोक्तम्, टीकार्थ -- (जंबू) हे जम्बू ! (एतो य) अदत्तादानविरमण नामक संवरद्वार की समाप्ति के अनन्तर अब मैं ( बंभचेरं) ब्रह्मचर्य नामक चतुर्थ संवर द्वार को कहता हूं । उसका स्वरूप इस प्रकार है - ( उत्तमतवनियमनादं सगचरितविणयमूलं ) अनशन आदि बारह प्रकार के उत्तमतपों का उत्तम अभिग्रह आदि रूप नियमों का, पदार्थों का विशिष्टबोध रूप उत्तमज्ञान का; पदार्थों का श्रद्धानरूप उत्तमदर्शन का सावद्ययोग विरतिरूप उत्तम चारित्र का, और अभ्युत्थान आदि रूप उत्तम विनय का, मूल की तरह यह ब्रह्मचर्य मूल कारण है, तथाटीडार्थ -- “ जंबू " डे ! एत्तो य અદ્યત્તાન વિરમણ નામના सबरद्वारनी सभाप्ति पछी हवे हु“ बंभचेर " श्रह्मर्य' नामना थोथा संव२દ્વારનું વર્ણન કરૂં. તેનું સ્વરૂપ આ પ્રમાણે છે. “ उत्तमतवनियमनाणदंसणचरित्त विणयमूलं " अनशन आदि मार प्रानां उत्तम तय, उत्तम अभिश्रद्ध आदि રૂપ નિયમેનુ, પાદાર્થોના વિશિષ્ટ ધરૂપ ઉત્તમ જ્ઞાનનું, પદાર્થોના શ્રદ્ધાન રૂપ ઉત્તમ દર્શીનનું સાવદ્યયેગ વિરતિરૂપ ઉત્તમ ચારિત્રનું, અને અભ્યુત્થાન આદિ રૂપ ઉત્તમ વિનયનું, મૂળની જેમ આ બ્રહ્મચ મૂળકારણ છે. તથા (( ܙܕ For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy