SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ चतुर्थ संवरद्वारं प्रारभ्यते ॥ व्याख्यातं तृतीयमदत्तादानविदमणनामकं संवरद्वारम् । अथ ब्रह्मचर्य नामकं क्रमप्राप्तं चतुर्थ संवरद्वारमभिधीयते । अस्य पूर्वेण सहायमभिसंवन्धः-पूर्वत्रादत्ता. दानविरमणमुक्तं' तच्च मैथुनविरमणमन्तरेण न संभवतीत्यनेन संबन्धेनायातमिदं चतुर्थ संवद्वारम् । तस्येदमादिमं सूत्रम्-'जंबू ' इत्यादि । मूलम्-जंबू ! एत्तो य बंभचेरं उत्तमतवनियमनाणदंसण. चरित्तसमंतविणयमूलं जम नियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्थगंभीरथिमियमञ्झं अजवसाहुजणाचरियं मोक्खग्गं विसुद्धसिद्धगइनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोम्मं सुहं सिवमचलमक्खयकरं जइवरसारक्खियं सुचरियं सुभासियं नवरि मुणिवरेहिं महापुरिसधीरसूरधम्भियधिइमंताण य सया विसुद्धं भवं भव्वजणाणुचरियं निस्संकियं निब्भयं नित्तुसं निरायासं निरुवलेवं निव्वुइघरं नियमनिप्पकंपं तव चतुर्थ संवर द्वार प्रारंभतृतीय अदत्तादान विरमण नामक संवरद्वार का व्याख्यान हो चुका, अब क्रम प्राप्त चतुर्थ ब्रह्मचर्य नामका संवरद्वार का व्याख्यान प्रारंभ किया जाता हैं। इसका पूर्व संवरद्वार के साथ इस प्रकार से संबंध है-जबतक मैथुन विरमण नहीं होगा तब तक तृतीय संवरद्वार की संभवता नहीं हो सकती, इसलिये उसके अनन्तर सूत्रकार अब इस चतुर्थ संवरद्वार को प्रारंभ कर रहे हैं। उसका यह सर्व प्रथम सूत्र है-'जंबू' इत्यादि । ચોથા સંવરદ્વારનો પ્રારંભ ત્રીજા અદત્તાદાન વિરમણ નામના સંવરદ્વારનું વર્ણન પૂરું થયું, હવે અનુક્રમે આવતા ચોથા બ્રહ્મચર્ય નામના સંવરદ્વારનું વર્ણન શરૂ કરવામાં આવે છે. તેને આગળના સંવરદ્વાર સાથે આ પ્રમાણે સંબંધ છે-જ્યાં સુધી મિથુન વિરમણ થાય નહીં ત્યાં સુધી ત્રીજું સંવરદ્વાર સંભવિત થઈ શકતું નથી, તેથી તેનું કથન કર્યા પછી હવે સૂત્રકાર આ ચેથા સંવરદ્વારની શરૂઆત रे छ. तेनुं सौथी ५७ सूत्र 20 प्रमाणे छ-" जंवू " त्या For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy