SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ०४ सू० १ ब्रह्मचर्यस्वरूपनिरूपणम् ET तथा - 'जम नियमगुणप्पहाणजुत्तं ' यमनियमगुणप्रधानयुक्तम् तत्र - यमाः = प्राणाति पातविरमणादयः, नियमाः=अभिग्रहादयस्ते च ते गुणप्रधानाः = गुणमुख्या:-- गुणानां मध्ये यमा नियमाश्च सर्वतः श्रेष्ठ इत्यर्थः, तैयुक्तम्, तथा 'हिमवंतमहंततेयमतं ' हिमवन्महत्तेजस्वि = हिमवानिव = पर्वतविशेष इव मदद = विशालं तेजस्वि च यत्तत्तथोक्तं, अयं भावः - यथा हिमवान् सकलपर्वतापेक्षया महान तेजस्वी च वर्तते, तथैवेदं ब्रह्मच सकलवतापेक्षया विशालं तेजस्त्रिचेति । उक्तं च" व्रतानां ब्रह्मचर्यहि निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसंभार, संयोगाद् गुरु रुच्यते || १ ||" इति । } , तथा -- ' पसत्थगंभीरथिमियमज्यं प्रशस्तगंभीर स्तिमितमध्ये प्रशस्तं शुभं गम्भीरम् = अगाधम् स्तिमितं- स्थिरं च मध्यम् - अन्तः करणं यस्मिन् सति तत्तथो(जमनियम गुणप्पहागजुत्तं ) यह प्राणातिपात विरमण आदि यमों से एवं अभिग्रह आदि नियमों से कि जो समस्तगुणों में श्रेष्ठ माने गये हैं युक्त है, तथा (हिमवंत महंततेयमतं ) जो हिमवान् पर्वत की तरह विशाल और तेजस्वी है, अर्थात् जिस प्रकार हिमवान् पर्वत सकल पर्वतों की अपेक्षा महान और तेजस्वी माना जाता है, उसी प्रकार यह ब्रह्मचर्य व्रत भी सकलवतों की अपेक्षा विशाल तेजस्वी व्रत माना गया है। कहा भी है " व्रतानां ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतम् । तज्जन्य पुण्यसंभार, संयोगाद् गुरुरुच्यते ॥ १ ॥ व्रत में सब से बड़ा व्रत ब्रह्मचर्य है । क्यों कि ब्रह्मचर्य के पालन करने से जो पुण्यसमूह प्राप्त होता है उसी के संबंध से गुरु माना जाता है । अर्थात् - इसी ब्रह्मचर्य का पालक ही सच्चा गुरु कहलाता है । तथा - (पसत्यगंभीरथिमियमज्झ ) इस ब्रह्मचर्य के सद्भाव से पालन 66 (( जमनियम गुण पहाणजुत्त" प्राणातिपात विरभम् आहि यमोथी भने अलिગ્રહ આદિ નિયમે માંથી, કે જે સર્વ ગુણામાં શ્રેષ્ટ મનાય છે. યુક્ત છે. તથા हिमवंतमहंत मंत ” જે હિમાલય પર્વતની જેમ વિશાળ અને તેજસ્વી છે, એટલે કે જેમ હિમાલય પર્યંત સઘળા પતા કરતાં મહાન અને તેજસ્વી મનાય છે તેમ આ બ્રહ્મચર્ય વ્રતને પણ સઘળાં વ્રતાના કરતાં વિશાળ તેજસ્વી વ્રત માનવામાં આવે છે. કહ્યું પણ છે— (6 aarai ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसंभार, - संयोगाद् गुरुरुच्यते ॥ १ ॥ વ્રતામાં સૌથી માટું વ્રત બ્રહ્મચય છે. કારણ કે બ્રહ્મચર્યના પાલનથી જે પુન્ય સમૂહ પ્રાપ્ત થાય છે—તેના કારણે તેને ગુરુ મનાય છે. એટલે કે આ બ્રહ્મચર્યના પાલક જ સાચા ગુરુ કહેવાય છે. તથા " पसत्थगंभीरथि - For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy