SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४. वास्वरे मश्च । १. २४. । अन्यमकारस्य स्वरे परेनुस्वारो वा भवति; पक्षे-लुगपवादो मस्य मकारश्च भवति । वन्दे उसमें अजिअं , उसममजिअं च बन्दे. । बहुलाधिकारादन्यस्यापि व्यञ्जनस्य मकार:यत् ; जं. सम्यक् ; सम्म. तत्; तं. इहं. विश्वक इहयं पृथक पिहुं आलेभ इत्यादि । २५. हु-ब-ग-नो व्यञ्जने । १. २५. । ज ब ण न इत्येतेषां स्थाने व्यञ्जने परे अनुस्वारो भवति । ड-पक्तिः ; पंती. पराङमुखः ; परंमुहो. अ-कञ्चुकः; कंचुओ. लाञ्छनमः ; लंछण. ण-षण्मुखः ; छमुहो. उत्कण्ठाः ; उक्कंठा. न-सन्ध्याः; संझा. विन्ध्यः ; विंझो. २६. वादावन्तः । १. २६. । वादिषु यथादर्शनं प्रथमादेः स्वरस्य 'अन्त:' आगमरूपोनुस्वारो भवति । वंक वक्र. बुंध . व्यस्त्र कंकोडो कर्कोट অস্থ कुड्मल दसणं पुच्छ विछिओ वृश्चिक गिंठी. मंजारो मार्जार तंसं कुंपलं श्मश्रु दर्शन . गुच्छ गृष्टि For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy