SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५. खियामादविद्युतः । १. १५.। नियां वर्तमानस्य शब्दस्पान्त्यव्य जनस्य 'आवं' भवति, विधुच्छब्द वर्जयित्वा । [लुगपवादः] सरिता प्रतिपद् : संपद् सरिआ. पाडिवा. संपआ.। बहुलाधिकारात् इषस्पृष्टतरयश्रुतिरपि ___ सरिया. पाडिवया... संपया। ' अविद्युतः' इति किम् ? विज्जू. ॥ .. १६. रोराः । १. १६.। त्रियां वर्तमानस्यान्त्यस्य रेकस्य : राः' इत्यादेशो भवति; [ आत्त्वापवादः ] । गिरा- धुरा. पुरा.॥ १७. क्षुधो हा । १. १७. । क्षुध् शब्दस्यान्त्यव्यम्जनस्य हादेशो भवति | छुहा ॥ १८. शरदादेरत् । १. १८. । शरदादेरन्त्यव्यञ्जनस्य ' अत्' भवति । शरद् ; सरओ. भिषक् ; भिसभो. ॥ १९. दिक-भाषोः सः । १. १९.। एतयोरन्त्यन्यजनस्य सो भवति । दिसाः . पाउसा.॥ २०. आयुरप्सरसोवा । १. २०.। एतयोरन्त्यव्यन्जनस्म सो वा भवति । दीहाउसो, दीहाऊ. अच्छरसा, अच्छारा. ॥ . ३१. ककुभो हः । १. २१. । ककुभशब्दस्यान्त्यव्यन्जनस्य होमबति। २२. धनुषो वा । १.२२. 1 धनुःशब्दस्यान्त्यव्यञ्जनस्य हो वा भवति । धणुहं, धणू. ॥ २३. मोऽनुस्वारः । १. २३. । अन्त्यमकारस्यानुस्वारो भवति । ... जलं, फलं; वच्छ, गिरि, पेच्छ । क्वचिदनन्त्यस्यापि- वणम्मि, वर्णमि. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy