SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवाद्यस्य । आणिउतयं) वयंसो बयस्य मणसिला- मनःशिला मणंसी मनस्विन पडंसुआ प्रतिश्रुत् मणसिणी मनस्विनी एषु द्वितीयस्य । अवर उपरि __ अनयोस्तृतीयस्य । अतिमुक्तक अहमुंतयं) इत्यादि। क्वचिद् छन्दःपूरणेपि- देवं-नाग-सुवण्ण । क्वचिन्न भवति- गिठ्ठी मज्जारो. मणसिला, मणासिला, अइस ( आर्षे ) मणोसिला. २७. क्त्वा-स्यादेण-स्वोर्वा । १. २७. । क्त्वायाः स्यादीनां च यौ णसू , तयोरनुस्वारान्तो वा भवति । क्त्वा-काउणं, काउण. काउआणं, काउआणः । स्यादि-वच्छेणं, वच्छेण. वच्छेसुं, वच्छेसुः ।। *ण-स्वोः' इति किम् ? करिअ. अमिगणो. ॥ २८. विंशत्यादेलक। १. २८. । विंशत्यादीनामनुस्वारस्य लुग् भवति । विंशतिः; वीसा. | संस्कृतम् ; सक्यं. त्रिंशत् ; तीसा. संस्कारः ; सकारो. इत्यादि। २९. मांसादेवा । १. २९. 1 मांसादीनामनुस्वारस्य लुग् वा भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy