SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०८) ५८८, तह-तु-ते- तुम्हं-- तुह तुहं- तुव- तुम - तुमे तुमो-तुमाइ-दि-दे-इ-ए-तुग्भोभोय्हा उसा । ३.९९ । युष्पदो ङसा षष्ठयेकवचनेन सहितस्य एते अष्टादशादेशा भवन्ति । तह, तु, ते, तुम्हं, तुह, तुहं, तुव, तुम, तुमे, तुमो, तुमाइ दि, दे, इ, ए, तुन्भ, उम्भ, उयह घणं. 'भो म्ह ज्ञौ वा इति वचनात् तुम्ह, तुज्झ, उम्ह, उज्झ एवं च द्वाविंशती रूपाणि ॥ ५८९. तु वो भे तुग्भ तुब्भं तुग्भाण तुवाण तुमाण तुहाण उम्हाण आमा । ३. १०० । युष्मद आमा सहितस्य एते दशादेशा भवन्ति । तु, वो, भे, तुम्भ, तुन्भं, तुग्भाण, तुवाण, तुमाण, तुहाण, उम्हाण. '२७ क्त्वा स्यादेर्णस्वोर्वा इत्यनुस्वारे तुब्भाणं, तुवाणं, तुमाणं, तुहाणं, उम्हाणं. 'भो म्ह-ज्झौ बा' इति वचनात् तुम्ह, तुझ, तुम्हं, तुझं, तुम्हाण, तुम्हाणं, तुज्झाण, तज्ज्ञाणं धणं, एवं च त्रयोविंशती रूपाणि || ५९० तुमे तुमए तुमाइ तह तए किना । ३. १०१ । युष्मदो ङिना सप्तम्येकवचनेन सहितस्य एते पञ्चादेशा भवन्ति । तुमे, तुमए, तुमाइ, तह, तर ठि ॥ ५९१. तु तु तुम तुह तुग्भा ङौ । ३. १०२ । युष्मदो ङौ परत एते पञ्चादेशा भवन्ति, डेस्तु यथाप्राप्तमेव । तुम्मि, तुवम्मि, तुमम्मि, तुहम्मि, तुग्भम्पि. 'भो म्हज्झौ वा' इति वचनात् तुम्हम्म, तुज्झम्मि इत्यादि ॥ ५९२. सुपि । ३. १०३ । युष्मदः सुपि परतः तुतुब तुम तुहतुम्भा भवन्ति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy