SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०७) ५८३. भेदि दे ते तइ तर तुमं तुम तुमए तुमे तुमाइ टा । ३. ९४ ॥ युष्मदष्टा इत्यनेन सह एते एकादशादेशा भवन्ति । भेदि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ जपि ॥ ५८४. भे तुभेहिं उज्झेहिं उम्हेहिं तुम्हेहिं उम्हेहिं भिसा । ३. ९५ । युष्मदो भिसा सह एते पडादेशा भवन्ति । भे तुम्भेहि " भो म्ह ज्झौ वा " इति वचनात् तुम्हेहिं तुज्झेहि उज्झेहि उम्हेहिं तुम्हेहिं उच्हेहिं भुत्तं. एवं चाष्ट रूप्यम् ॥ ५८५. तइ तुव तुम तुह तुग्भा ङसौ । ३. ९६। युष्पदो सौ पञ्चम्येकवचने परत एते पञ्चादेशा भवन्ति, उसेस्तुत्तोदोदुहिहिन्तो लुको यथाप्राप्तमेव । तइत्तो, तुवत्तो, तुमत्तो, तुहत्तो, तुग्भत्तो. 'भो म्ह ज्झौ वा ' इति वचनात् तुम्हत्तो,तुज्झत्तो. एवं दो-दु-हि- हिन्तो लक्ष्वप्युदाहार्यम् तत्तो इति तु त्वत्त इत्यस्य वलोपे सति. ॥ ५८६. तुम्ह तुग्भ तहिन्तो ङसिना । ३. ९७- युष्मदो उसि ना सहितस्य एते त्रय आदेशा भवन्ति । तुम्ह, तुम्भ, तहिन्तो आगओ. 'व्भो म्ह-ज्झौ वा इति वचनात् तुम्ह, तुज्झ. एवं पञ्च रूपाणि ॥ । ५८७ तुम्भ- तुम्होरहोम्हा भ्यसि । ३९८ । युष्मदो भ्यसि परे एते चत्वार आदेशा भवन्ति, भ्यसस्तु यथाप्राप्तमेव । तुम्भत्तो, तुम्हत्तो, उच्हत्तो, उम्हत्तो. 'भो म्ह- ज्झौ वा' इति वचनात् तुम्हत्तो, तुज्झत्तो. एवं दो-दु-हि- हिन्तो सुन्तोवयुदाहार्यम् || For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy