________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
(१०९)
तुम, तुवेसु, तुमे, तुहेस, तुन्भेसु. 'भो म्ह-ज्झौ वा ' इति वचनात् तुम्हे तुझे. केचित्तु सुप्येत्वविकल्पमिच्छन्ति तन्मते तुवसु, तुमसू, तुहसु, तुम्भसु, तुम्हसु, तुज्झसु, तुम्भस्यात्वमपीच्छत्यन्यः- तुम्भासु, तुम्हासु, तुच्झासृ ॥ ५९३. भो म्ह-ज्झौ वा । ३. १०४ । युष्मादादेशेषु यो विरुक्तो भस्तस्य म्ह ज्झ इत्यतावादेशौ वा भवतः । पक्षे स एवास्ते, तथैव चोदाहृतम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
५९४. अस्मदो म्मि अम्मि अम्हि हं अहं अहयं सिना । ३. १०५ । अस्मदः सिना सह एते षडादेशा भवन्ति । अज्ज म्मि हासिआ मामि तेण उन्नम न अम्मि कुविआ. अम्हि करेमि. जेण हं विद्धा. किं पम्हुट्ठम्मि अहं. अहयं कय-पणामो ॥
५९५, अम्ह अम्हे अम्हो मो वयं भे जसा । ३. १०६ । अस्मदो जसा सह एते षडादेशा भवन्ति ।
अम्ह, अम्हे, अम्हो, मो, वयं, भे भणामो ॥
५९६. णे णं मि अम्मि अम्ह मम्ह में ममं मिमं अहं अमा । ३. १०७ । अस्मदोऽमा सह एते दशादेशा भवन्ति । णे, णं, मि, अम्मि, अम्ह, मम्ह, में, ममं, मिमं, अहं पेच्छ ॥
५९७, अम्हे अम्हो अम्ह णे शसा । ३. १०८ | अस्मदः शसा सह एते चत्वार आदेशा भवन्ति ।
अम्हे, अम्हो, अम्ह, पणे पेच्छ. ॥
५९८. मि मे ममं ममए ममाइ मइ मए मयाइ णे टा । ३. १०९ । अस्मदष्टा सह एते नवादेशा भवन्ति ।
For Private and Personal Use Only