SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृतम् । Acharya Shri Kailassagarsuri Gyanmandir तालंक' हार उर केउरो होंति' गुरुभेश्रा । सर मेरु दंड काइल लहुभेचा होति' रत्ताइ ॥ ३१ ॥ नाह' | ३७ चतुष्कलानामान्याह श्रर्धेन । गजो रथस्तुरंगः पावक एभिर्नामभि यतुर्माचः || ३० । (G). ३१ । गुरुलघुनामान्याह द्वाभ्यां [ लोकाभ्यां] ताड़को हारो नूपुर : केयूरकं भवन्ति गुरुभेदाः । मरो मेरुर्दण्डः काही भेदा भवन्ति ते ॥ (C). ३१ । अथैकगुरोर्नामान्याह तालंकेति । ताटंका हारा नूपुरं केयूरम् एतानि गुरुभेदा: गुरोर्नामानीति यावत्, होंति - भवंति । श्रथैकल घोर्नामान्याह, मरेति । सरः मेरुः दंड: काइल:, एताद्दू - एतामि, लहुभेश्रा - लघुभेदा लघोर्नामानि होंति भवंति । (E) . ३१ | गुरुनामान्याह । ताटंकं हारो नूपुरं केयूरं भवंति गुरुभेदाः । लघुनामान्याह सार्धेन : सर ॥ शरुर्मेरुदंड: काहलं लघुभेदा भवत्येतावंतः ॥ ३१ ॥ (G). For Private and Personal Use Only २१ | ताडंक (F). २ होनि (A & D), होन्ति (B), हन्ति (C). ३ होति (A & D), होगिस (B & C ). ४ एसाई (D & F' ). (C) पूर्व्व[ष्व]द्धे गुरुच्चस्म ना[णा]म एवं । परजबुकेण लहुश्चस्स ना[था]में || Here follows in
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy