SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपेङ्गलम् । बहु बिबिह पहरखेहि पंचकलो गणो होइ। गरह तुरंग पाइक एहु णामेण जाण' चउमत्ता ॥३०॥ बिग्गाहा। विराड् मृगेंद्रो वौणा अहिर्यक्षः श्रमलं जोहलं । सुपर्ण: पन्नगाशनो गरुडो विजानौत मध्यलघुकेन ॥ २९ ॥ (G). ३.। अथ सामान्यतः पञ्चचतुष्कलयो मानि बहुबिबिहेत्यादि । बहुविधाहरणैः पञ्चकलो गणो भवति । गज-रथ-तुरङ्गपादाता एतनाना भवति [जानीहि चतुर्मात्रिकं ॥ बहूनि यानि प्रहरणनि विविधानि अवान्तरभेदयुक्तानि तैस्तदाचकशब्दः पञ्चकलो गणो भवति ॥ (C). ३० । * * * अथ चतुष्कलस्य सामान्यानि नामान्याह, गत्र रहेति। गजः रथः तुरगः पदादा] तिः, एतैर्नामभिः जानौहि चतुर्मात्रिकान् ॥ (E). ३०। पंचकलस्य सामान्यनामान्याहार्धन ॥ बहु ॥ बहुविविधमहरणैः पंचकलो गणो भवति। अथ सिंहावलोकितन्यायेन ३०। पहरणेहि (A & B), पहरणे (D). १ पंचकलचो (D), पंचयकलची (F). ३ पाएक (D), पाचक (F). ४ एह (D, E & F). . होर (A), जाण (D), जाणे (F). ६ चउमती (F). Here follows in MS. (C) the following : जह सक्वं सजलपथा[]चला ना[णा]म रदं पूर्वबाडेन [प] । सवाल चतुकलाचं ना[चा]म रदं परदेण ॥ बन्यविपुलोहौतिः । Vide Ghosha's Compendium, pp. 7-11.-Ed. For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy