SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । संखं फुलं काहल रबं असेसे हिँ होति कलअलअं । रूअंणाणा कुसुम रस गंधं सह परसाणं ॥ ३२ ॥ गाहा। ३२ । शंख: काहल: अशेषरववाचका: कलकलादयः, रूपं नानाकुसुमं रम-गंध-शब्द-स्पर्शाः एतेऽपि लघुसंज्ञाः । (A). ३२ । शङ्खः स्फुटका हलः रवोऽशेषैर्भवन्ति कलकलकः । रूपं नाना कुसुमं रसो गन्धः शल्यप्रमाणं ॥ एते शब्दा गुरु? भेदा गुरु[?] वाचकाः, एवमग्रेऽपि, रवशब्दोऽशेषैर्नामभिः सह भवन्ति लघवाचकाः शङ्खादयः शब्दाः । कल अली इत्यत्र सुपसिद्ध इति क्वचित्पाठः प्रमाणमेतत् ॥ (C). - ३२ । शंखः पुष्यं काहलं रवः कनक लता रूपं नाना कुसुम पुष्पजातीनां यावंति नामानि तानि सर्वाणौत्यर्थः । रमः गंधः शब्दः एतैः अशेषा लघुभेदा भवंतीत्यनुकर्षः इति प्रमाणं निश्चयः । (E). ___ ३२ । शंखः पुष्पकुल काहलं रवः अशेषैर्भवति कलकलः । रूपं नाना कुसुमं रमो गंधः शब्दः स्पर्शः ॥ ३२ । (G). १२। १ मा (B), संख (C), संक (F). २ फुल (A), फुल (B, C & F). ३ कहार (A), काहालं (B & C), काहलं (E). ४ असेहि (A), असेहि (B), बसेसेहिं (C), अवेसेंहि (D & E). ५ होर (A), होति (B), होन्नि (C). ६ कलचलच (A), करजलचं (D), कणश्च स्ना (E), कणचलञ्च (F). • गंध (A & E). सज (C), सदं (I). परसेण (A), परमाण (C), परमाणं (D), परिमाण (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy