SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णदत्तम् । ५३ प्रेच्य विदूषकं प्रति राघो वाक्यमेतत् । माईखविक्रीडितं निवृत्त। (E). १८८ । थथा। यद्भौतांजवलोललोचमयुगं लंबालकायं मुखं पतालंबिनि केशपलवपये घूर्णति यबिंदवः। यदेकमित्यांचल निवमितं तत्स्नानकेलिस्थिता प्रानौता दयमहतैकजननी चोगौपरेणमुना ॥ (G). १८८ । उदाहरणमाह, जं धोत्रं इत्यादि । यस्याः धौताअनमोणलोचनयुगं सम्बालकायं मुखं हस्तालम्बितकेशपल्लवन[च) ये घर्णन्ते यत्र विंदवः । ययेकं मिचयाञ्चलं निवमितं तत्मानकेलिखिता पानौता इयमडनेकजननी योगौश्वरेणामुना । सिचयः परिधानवस्त्रं । सिचयः प्रोतमाटक"इति चिकाण्डशेषः । भैरवानंदासष्टायाः वानस्थितायाः कर्पूरमजा वर्णनं । (H). Nore. The following verses are found in MS. (A), but in none of the others.-Ed.] दा बंभण दा खत्तित्रउ दह बेमउ दह मुद्द। वहाँ पर तह एक अउ साखा जाति पसिद्ध ॥ १८६ ॥ [दोहा] तिज पाए उणविस प्रकार धरो एकेण बौहं मुणे मत्ताणं सड बौह १२० पिंड सत्रले तेत्तार हारं थुणो। गंधोत्रं चउतीस ३४ छंद मल सेसेण सुजाणिो बक्षणं मतहत्तरेहिं [७७] भणि गुजाण मो मट्टो ॥ १८७ ॥ वित पाए विष कप सेम भणि एउस बोसं धरो विचिचालीसह [४२] हार अच्छि मत्रले छत्तीस रेश भधारो। For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy